________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 262 उपमितिभवप्रयचा कथा / समागतः समीपं मे नगरं च मबालकम् // ततो रथादवतौर्य पतितोऽहं तातपादयोः / ग्टहीत्वांमदेशयोरू/सत्यानन्दोदकवर्षेण स्वपयता ममालिङ्गितोऽहं तातेन / चुम्बितो मुहुर्मुहुर्मूर्धदेशे। ततो दृष्टा मयाम्बा / कृतं तस्याः पादपतनं / ममालिङ्गितोऽम्बया चुम्बितो मस्तके / अभिहितश्चानन्दाश्रुपरिपूर्ण लोचनया गद्गदया गिरा / यथा / पुत्र वशिलासम्पुटघटितमेतत्ते जनन्याः सम्बन्धि हतहदयं यत्तवापि विरहे न शतधा विदीर्णं / निःमा रितानि च वयममुभागर्भवासादिव नगररोधंकाद्भवता / अतो ममापि जीवितेन चिरं जीवेति // ततो लज्जितोऽहं स्थितो मनागधोमुखं / समारूढानि सर्वाण्यपि रथवरे / ततश्च / हष्टा वैरिविमेन तुष्टा मत्मङ्गमेन च / ते राजलोकाः सर्वेऽपि तदा किं किं न कुर्वते // तथाहि / केचिद्ददति दानानि केचिङ्गायन्ति भाविताः / उद्दामतूर्यनिर्घोषैः केचिन्नृत्यन्ति निर्भरम् // केचित्कलकलायन्ते केचिदुकृष्टनादिनः। काश्मीरचन्दनक्षोदः केचित्केलिपरायणाः // केचिद्रत्नानि वर्षन्ति तथान्ये हासपूर्वकम् / हरन्ति पूर्णपात्राणि वलामानाः परस्परम् // तुष्टो नागरको लोको वलान्ते कुजवामनाः / कृतो वाहवो नृत्ताः सर्वऽन्तःपुरपालकाः // For Private And Personal Use Only