________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः प्रस्तावः। ततस्तत्परिहारेण रोगा यान्यस्य नानवम् / न जायतेऽधिका पौडा लगत्यङ्गे च भेषजम् // 50 // केवलं मा यदाभ्यणे तदा पथ्येन तिष्ठति / अपथ्यमल्पमन्नाति जायते तेन याप्यता // 58 // यदा तु मा विदूरस्था लापव्यात्तत्कदम्बकम् / भूरि निर्भषजं मोऽत्ति तेनाजीर्णन पौद्यते // 5 // इतश्च तद्दया तेन धर्मबोधकरण मा / प्रागेवाशेषलोकस्य पालकत्वे नियोजिता // 6 // मानन्तमत्त्वमहातव्यापारकरणोद्यता / तन्मले कचिदेवास्ते शेषकालं समुत्कलः // 61 // अपथ्यभक्षणामकः म केनचिदवारितः / विकारैर्बाध्यते भूयस्ते दरास्ते च मेण्टकाः // 6 // कदाचित्पौडितो दृष्टो धर्मबोधकरण मः / सोऽवादीत् किमिदं भद्र म चाशेषं न्यवेदयत् // 6 // दयं हि तद्दया नित्यं न मत्पाऽवतिष्ठते / तवैकल्याञ्च मे रागाः प्रभवन्ति विशेषतः // 6 // तस्मान्नाथास्तथा यूयं कुरुष्वं यत्नमुत्तमम् / यथा पौडा न मे देहे स्वप्नान्तेऽप्युपनायते // 15 // म प्राह वत्म ते पौडा जायतेऽपथ्यसेवनात् / इयं तु तद्दया व्यग्रा कर्मान्तरनियोगतः // 6 // या वारणं विधत्ते ते सदैवापथ्यमन्नतः / पदि स्यात्तादृशौ काचित् क्रियते परिचारिका // 6 // For Private And Personal Use Only