________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपच्चा कथा / मर्वेषामेव जन्तूनां किं पुनः प्रविलोकिता // माधोमुखेन शिरमा नरकं नयति देहिनः / मा संसारमहावर्तगर्तसंपातकारिका // मा मूलं सर्वपापानां मा धर्मध्वंसकारिणौ / मा हेतुश्चित्ततापानां सा शास्त्रेषु विगर्हिता // किंचेह बहुनोकेन नास्त्येव ननु तादृशौ / लोकेऽपि दारुणाकारा मा हिंसा हन्त यादृशौ // इतश्चास्ति तामसचित्तं नाम नगरं / तत्र महामोहतनयो देषगजेन्द्रो नाम नरेन्द्रः प्रतिवसति / दूतश्च या प्रागाख्याता वैश्वानरस्य जननौ मम धात्री अविवेकिता नाम ब्राह्मणौ मा तस्य द्वेषगजेन्द्रस्य भार्या भवति / मा च केचित्प्रयोजनेन ततस्तामसचित्तानगरागर्भस्थिते मति वैश्वानरे तत्र रौद्रचित्तपुरे समागतामौत् / यादृक् तत्ताममचित्तं नगरं यादृशोऽमौ द्वेषगजेन्द्रो राजा यादृशौ माविवेकिता यच्च तस्यास्तामसचित्तनगराद्रौद्रचित्तपुरं प्रत्यागमनप्रयोजनमेतत् सर्वमुत्तरत्र कथयिष्यामः। केवलं भनेऽग्टहौतमङ्केते न तदास्य व्यतिकरस्याहं गन्धमपि ज्ञातवान् / दूदानौमेवाम्य भगवतः मदागमम्य प्रसादादिदं समस्तं मम प्रत्यक्षौभूतं / तेन तुभ्यं कथयामि / ततः माविवेकिता तत्र रौद्रचित्तपुरे स्थिता कियन्तमपि कालं / जातो दुष्टाभिमन्धिना मह परिचयः / यतो देषगजेन्द्रप्रतिबद्ध एवासौ दुष्टाभिसन्धिश्चरटनरेन्द्रः ततोऽविवेकितायाः किङ्करभूतो वर्तते / ततः माविवेकिता मां मनुजगतौ ममा For Private And Personal Use Only