________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 260 उपमितिभवप्रपञ्चा कथा / यावत्म चिन्तयत्येवं माकूतो विस्मितेक्षण: / तावल्लक्षितचित्तेन पृष्टो मध्यमबुद्धिना // .. . कथम् / मनौषिनितरां चित्ते भावितस्वं विलोक्यसे / किमत्र भवता किञ्चित्मतत्वमवधारितम् // मनौषिणोतं किं भ्रातर्भवता किं न लक्षितम् / किमेवं स्फुटवाक्येन कथयत्यपि मन्गुमौ // अनेन हि समादिष्टं यादृशं स्पर्शनेन्द्रियम् / वयस्यस्तावकस्तादृक् स्पर्शनो नात्र संशयः // कथमेतत्ततः पृष्टे पुनर्मध्यमबुद्धिना। पाख्यातं कारणं तेन निःशेषं तु मनौषिणा // बालस्तु पापकर्मत्वात्केवलं वोचते दिशः / . अनादरपरस्तच हितेऽपि वचने गुरोः / अथ राज्ञः समीपस्था पिबन्तौ वचनामृतम् / ... प्राचार्योयं विशालाचौ राज्ञो मदनकन्दलौ // मा दृष्टा तेन बालेन ततोऽस्य इदि मंस्थितम् / ननं मे पदयस्येष्टा मेयं मदनकन्दली // .. यतोऽवदातमेतस्यास्तापनौयसमप्रभम् / गरौरं दर्शनादेव मृदुतां सूचयत्यलम् // रकराजौवमच्छायं विभाति चरणदयम् / अलक्षितमिराजालं कूर्मीबतमनुत्तमम् // विभर्ति तोरपाकारं भवने माकरध्वजे / For Private And Personal Use Only