________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हतोयः प्रस्तावः। 289 भूमौनयनलोचादिकायक्रमविधानतः / ततः सुखस्यूहां हित्वा जायन्ते ते निराकुशाः // ततः सकलकर्मीशलेगविच्छेदभाजनम् / भूत्वा ते नितिं यान्ति निर्जित्य स्पर्शनेन्द्रियम् // तेनोत्कटतमा राजनिर्दिष्टास्ते विचक्षणैः / ये वमनुतिष्ठन्ति विरलास्ते जगत्त्रये // ततो भागवतं वाक्यमाकयेदं मनौषिणः / अभवेतसि सङ्कल्पस्तदानौं चारुचेतसः // पये भगवता यादृग् वर्णितं स्पर्शनेन्द्रियम् / अत्यन्नविषमं लोके स्पर्शनस्तादृशः परम् // चनो बोधप्रभावेन मम पूर्वं निवेदितः / यथान्तरजनगरे वास्तव्योऽयं महाबलः // तवनं पुरुषयाजसंस्थितं स्पर्शनेन्द्रियम् / अस्मान् प्रतारवत्येतदन्यथा कथमौदृशम् // ततो भगवतादिष्टा ये चोत्कृष्टतमा नराः / कथितः स्पर्मनेमाऽपि भवजन्तुस्तथाविधः // तथापि मां निराहत्य मदागमवलेन म: / गन्तोषाबिदृति प्राप्त इति तेन निवेदितम् // तमाचारपत्र गन्देशः माअतं पुरुषचयं / अलामेवं विजानामि यदन परमाचरम् / पयं हि भगवान् सूरि वनं सचराचरम् / मानापोकेन बानीते सन्देशदलनः परम् / For Private And Personal Use Only