SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 276 उपमितिभवप्रपञ्चा कथा / लनिःसृष्टतया शरीरस्य समुत्थितो महानास्फोटरवः / किमेतदिति पूर्णतरं प्रविष्टो राजा दृष्टस्तेन कथमयमिह प्रविष्ट इति समुत्पन्नो मनमि वितर्कः। दृष्टमुच्छौर्षके प्रावरणं लक्षितं शय्यारोहणं दुष्टोऽयमिति संजातो निश्चयो मत्कलत्राभिलाषुकोऽयमिति च समुत्पन्नः क्रोधो विज्ञातं तस्य दैन्यं तथाप्यतिदुरात्मा खल्वयमपनयाम्यस्य दुर्विनयमिति बुद्ध्या दत्तो बालपृष्टे निजचरणो राज्ञा पामोटितं पश्चान्मुखं भुजयुगलं बद्धो रारव्यमानस्तत्प्रावरणेनैव पाहतो विभीषणः अभिहितश्चामौ अरे एष पुरुषाधमो भवतात्रैव राजाजिरे यथाहमाकर्णयाम्यस्थ करुणध्वनितं तथा समस्तरजनौं कदर्थनायो विभौषणेनाभिहितं यदाज्ञापयति देवः / ततः ममावष्टस्तेन ग्टहात्त्वारव्यमानो बालो नौतेाऽभ्यर्णराजप्राङ्गणे बद्धो वज्रकण्टकाकुले लोहस्तंभे वोटितः कशाघातैः मिक्तोऽग्निवर्णतेलबिन्दुभिः प्रवेशिता अङ्गुल्यादिव्वयःशलाकाः ततश्चैवंविधेषु नरकाकारेषु दुःखेषु विभौषणनोदीयमाणेषु क्रन्दतो बालस्य लंधिता रजनौ तदाक्रन्दरवेण श्रवणपरयरया च किमेतदिति कुतूहलेन प्रभाते समागतं राजकुले नगरं दृष्टो बालः म एवायं पापिष्ठोऽद्यापि जौवतीत्यादिः प्रवृत्तः परस्परं नागरकाणां बहुविधस्तदाक्रोशजल्पः / तमाकर्णयतः शतगुणीभूतं तत्तस्य दःखं कथितो नागरिकेभ्यो विभीषणेन रात्रिव्यतिकरः ततोऽहो पृष्टतास्थेति गाढतरं प्रविष्टाः सर्वे विज्ञापितो महत्तमै राजा / यदत यो देवपादानामेवमयमपथ्यकारी स तथा क्रियतां यथान्योऽप्येवं न करोतौति। अस्ति च तस्य राज्ञो भगवदर्हदागमावदातबुद्धिः For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy