________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 220 उपमितिभवप्रपञ्चा कथा / प्रत्युत मां वैरिकमेव मन्यते दर्शयति विप्रियाणि सकलं प्रतिकूलमासेवते ततो मया चिन्तित हा इन्त किमेतत् न मया किंचिदस्य व्यलोकमाचरितं किमित्ययमकाण्ड एव भवजन्तुः षष्ठिकापरावर्तित वान्यथा संवृत्तः / हा हतोऽस्मि मन्दभाग्य इत्यारारव्यमानो वजाहत व पिष्ट व हृतमर्वस्व दुव शोकभराक्रान्तमूर्तिः प्राप्तोऽहं दुःखातिरेकं लक्षितं च कथंचित्पर्यालोचयता मया अये सर्वोऽप्ययं सदागमपर्यालोचजनितोऽनर्थव्यतिकरो विप्रतारितोऽयं मम वयस्योऽनेन पापेन म चोन्मूलयबिव मम हृदयं पुनः पुनस्तेन सदागमेन मह रहसि पर्यालोचयति तं निवारणार्थं रटन्तमपि मां नाकर्णयति यथा यथा च भवजन्तोः सदागमपर्यालोचः सुतरां परिणमति तथा तथा मामेष नितरां शिथिलयति ततः प्रवर्द्धते मे गाढतरं दुःखं अन्यदा दृढतरं पर्यालोच्य मदागमेन मह किंचिदेकान्ते चोटितो मया मह संबन्धः सर्वथैव भवजन्तुना परिछिन्नोऽहं चित्तेन त्यकानि मम वल्लभानि मदचनेनैव ग्टहौतानि यानि पूर्व कोमललीगण्डपिधानादिसनाथानि शयनानि विरहितानि हंसपक्ष्मादिपूरितान्यासनानि मुक्कानि वृहतिकापावाररल्लिकाचौनांशकपटांशुकादौनि कोमलवस्त्राणि प्रत्याख्यातानि मम सुखदायौनि शीतोष्णतप्रतिकूलतथा सेव्यानि कस्तूरिकागुरुचन्दनादौनि विलेपनानि वर्जितः सर्वथा ममाहादातिरेकसंपादकः कोमलतनुलताकलितो ललनासंघातस्ततः प्रभृति म भवजन्तुः करोति केशोत्पाटनं शेते कठिनभूमौ धारयति भरौरे मलं परिधत्ते जरचौवराणि वर्जयति दूरतः स्त्रौगात्रसङ्ग For Private And Personal Use Only