________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः / 211 भ्रमा विलासविस्तरेणाधरितारुन्धतीमहात्म्यातिशया निजपतिभक्तितया निष्प्रकम्पता नाम महादेवी / एकत्र सर्वायत्नेन कृतालङ्कारचर्चनम् / सुरासुरनरस्त्रैणं यस्यालोकेऽतिसुन्दरम् // क्षोभार्थं मुनिसंघस्य कदाचिदुपतिष्ठते / अन्यस्यां दिशि संस्थाप्य मा देवी निष्पकम्पता // श्रामक्तिर्मुनिचित्तानां तस्यामेवोपजायते / अतः शरीरसौन्दर्यात्मा ग्टहीतपताकिका // रुनेन्द्रोपेन्द्रचन्द्राद्याः कलाकौशलशालिनः / ये चान्ये लोकविख्याता विद्यन्ते भुवनत्रये // लोभकामादिभिः सर्वे जितास्ते भावशत्रुभिः / न कौशलमतस्तेषां विद्यते परमार्थतः // तस्यास्तु देव्यास्तत्किंचित्कौशलं येन लौलया / तान्पराजयते तेन साभिभूतजगत्त्रया / रतेर्विलासाः कामस्य केवलं तोषहेतवः / मुनयस्तु पुनस्तेषां न वार्तामपि जानते // तस्याः सकाः पुनर्देव्या व्रतनिर्वाहणादयः / विचामा मुनिलोकस्य मानसाक्षेपकारिणः // अतोपहसिता सत्यं स्खविलासै रतिस्तया / यथा च भर्तुर्भका मा तयेदानौं निगद्यते // श्रापनिमनभर्तारं प्रक्राम्य निजजीवितम् / निर्वाहयति वीर्यण तेनामौ भर्त्तवत्सला For Private And Personal Use Only