________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः / 205 मयावमरे संज्ञिते न निर्विकल्पमतेषां मध्यादेकं वटकं भवितव्यं कुमारेणेति / मयाभिहितं किमत्र प्रार्थनया। निवेदित एवायमात्मा वरमित्रस्य / वैश्वानरेणाभिहितम् / महाप्रसादोऽनुग्रहोतोऽहं कुमारेणेति / इतश्च तातेन सर्वत्र विश्वसनीयो नियुक्तो राजवल्लभो दारकः। यदुत अरे विदुर समादिष्टो मया कुमारः। यथानन्यमनस्केन भवता कलाग्रहणं विधेयम् / अहमपि न द्रष्टव्योऽहमेव भवन्तमागत्य द्रक्ष्यामि / तदेवं स्थिते मम राज्यकार्यव्याकुलतया कदाचित्तत्समौपे गमनं न संपद्येत ततो भवता प्रतिदिनं कुमारशरीरवार्ता मम संपादनौया विदुरेणोकम् यदाज्ञापयति देवः ततः संपादयता तेन तद्राजशासनं लक्षितः स सर्वाऽपि मदीयो राजदारककलाचार्यकदर्थनव्यतिकरः / तथापि मनःक्षतिभयेन कियन्तमपि कालं न कथितोऽसौ ताताय अतिभरमवलोक्य निवेदितोऽन्यदा ततश्चिन्तितं तातेन नैष विदुरस्तावदमत्यं भाषते। न चापि कुमारः प्रायेणैवंविधमाचरति तत्किमत्र तत्वं भविष्यतौति न जानीमहे / यदि च कलाचार्यस्यापि कदर्थनं विधत्ते कुमारो निष्पन्नं ततः कलाग्रहणप्रयोजनमिति चिन्तया समुदिनोऽभूत्तातश्चित्तेन पुनश्चिन्तितमनेनेदम् / अत्र प्राप्तकालं पृच्छामि तावत्कलाचार्यमेव यथावस्थितम् / ततो निश्चित्य वृत्तान्तं तन्निवारणोपाये यत्नं करिष्यामि ततः प्रेषितस्तदाकारणाय सबहुमानं विदुरः समागतः कलाचार्यः / अभ्युत्थितस्तातेन दापितमामनं विहिता परिचर्या ततस्तदनुज्ञातविष्टरोपविष्टेन तातेनाभिहितं ार्य बुद्धिसमुद्र अपि ममुत्सर्पति कलाग्रहणं कुमाराणाम् / For Private And Personal Use Only