________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 16 उपमितिभवप्रपञ्चा कथा। तचापि कचित्प्रर्याप्तकरूपः कचिदपर्याप्तकरूपः / तथा कचिवमरे विहितोऽहं बादराकारः। तत्रापि कचित्प्रर्याप्तकरूपः क्वाचदपर्याप्तकरूपः। तथा बादरः मन् क्वचिदपवरकवर्ती क्वचित्प्रत्येकचारी। अत्रापि कचिद१राकारधारकः / क्वचित्कन्दरूपः। क्वचिन्मूलभाजौ। कचित्त्वक्वारौ। क्वचित्स्कन्धवत्तौ / क्वचिच्छाखाचरः / क्वचित्प्रशाखागतः / क्वचित्प्रवालसंचरिष्णुः। क्वचित्पत्राकारः। क्वचित्पुष्यसंस्थः / क्वचित्फलात्मकः। कचिद्दोजखभावः। तथा क्वचिन्मलबौजः। कचिदयबीजः / क्वचित्यर्वबीजः / क्वचित् स्कन्धबौजः / क्वचिद्दोजरुहः / कचित्मम्मळनजः। तथा कचिचाकारः। कचिद्गुल्मरूपः / क्वचिलतात्मकः। कचिदलोखभावः / कचिद्धरितात्मक इति / तथारूपेण च वर्तमानं मामुपलभ्यान्यग्रामनगरसम्बन्धिनो लोकाः कम्पमानं भवितव्यतायाः समक्षमेव छिन्दन्ति भिन्दन्ति दलन्ति पिंषन्ति मोटयन्ति खुञ्चयन्ति तक्ष्णुवन्ति दहन्ति नानाकदर्थनाभिः कदर्थयन्ति तथापि भवितव्यता तत्रोपेक्षां कुरुते / / ततोऽतिवाहिते तथाविधदुःखैरनन्तकाले जीर्णायां पर्यवसानकालदत्तायां गुडिकायां दत्ता भवितव्यतया ममान्या गुडिका / तत्प्रभावागतोहं द्वितीयपाटके तत्र पार्थिवसंजया लोकाः प्रतिवमन्ति / ततोऽहमपि तेषां मध्ये संपन्नः पार्थिवः / विडम्बितस्तत्र भवितव्यतथापरापरएडिकादानदारेण सूक्ष्मवादरपर्याप्तकापर्याप्रकरूपतया कृष्णनौलश्वेतपीतलोहितवर्णादिरूपतया मिकतोपललवणहरितालमनःशिलाञ्जनशुद्धपथिव्याद्याकारतया चासंख्येयं कालं तितिचितानि च तत्र पाटके वसता मया भेदनदलनचूर्णन For Private And Personal Use Only