________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपश्चा कथा। गौतोष्णदंशमशकक्षुत्पिपामाद्युपद्रवैः / बाध्यमानो महाघोरनारकोपमवेदनः // 27 // कपास्पदं मतां दृष्टो हास्यस्थानं समानिनाम् / बालानां क्रौडनावासो दृष्टान्तः पापकर्मणाम् // 28 // अन्येऽपि बहवः सन्ति रोरास्तत्र महापुरे। केवलं तादृशः प्रायो नास्ति निर्भाग्यशेखरः // 28 // तस्य तस्य ग्टहे लश्ये भिक्षामित्यादि चिन्तयन् / ध्यानमापूरयन् रौद्रं विकल्पाकुलमानमः // 30 // म किंचिन्नैव लभते केवलं परिताम्यति / कदनलेशमात्रं तु राज्यवत्प्राप्य तुष्यति // 31 // अवज्ञया जनैर्दत्तं भुञानस्तत्कदन्नकम् / जनादपि विभेत्युच्चैरयमेतद्द्यहोव्थति // 32 // बप्तिस्तेनापि नैवास्य बुभुक्षा वर्द्धते परम् / जौर्यत्तत्पौडयत्येनं कृत्वा वातविसूचिकाम् // 33 // अन्यच्च सर्वरोगाणां निदानं तदुदाहृतम् / तदेव पूर्वरोगाणामभिवृद्धिकरं परम् // 34 // म च तन्मन्यते चार वराकोनान्यदौलते / सुखादुभोजनाखादो न स्वप्रेऽप्यस्य गोचरः // 35 // उच्चावचेषु गेहेषु नानाकारासु वौथिषु / बडगस्तत्पुरं तेन भ्रान्तमश्रान्तचेतमा // 36 // एवं पर्यटतस्तस्य महापापहतात्मनः / मजायते कियान् कालो दुःखयस्तस्य संघितः // 30 // For Private And Personal Use Only