________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः प्रस्तावः। 143 लोका लात लातेत्येवं पर्यटितः। ततस्तस्मात्यकुर्वतः केचित्तथाविधास्तुच्छप्रकृतयो ग्टहीतवन्तोऽन्येषां पुनर्महतां महास्यप्रायः प्रतिभासते स्म। होलितश्चानेकाकारं ततो निवेदितस्तेन सद्बुद्धेवृत्तान्तः तयाभिहितं भद्र भवतो रोरभावं स्मरन्तः खल्वेते लोका भद्रमनादरेणावलोकयन्ति तेन न ग्रन्ति भवता दीयमानं ततो यदि भद्रस्य समस्तजनगाहणाभिलाषः ततोऽयं तदुपायो मामेक श्वेतसि परिस्फुरति / यदुत निधायेदं भेषजत्रयं विशालायां काष्ठपायां ततस्तां महाराजसदनाजिरे यच प्रदेश समस्तजनाः पश्यन्ति तस्मिन् विमुच्य ततो विश्रब्धमानमोऽवतिष्ठव का ते चिन्ता यतोऽज्ञातखामिभावाः साधारणमेतदिति बुद्ध्या तथाकृतं. सर्वेऽपि ग्रहोप्यन्ति किं वा तेन योकोऽपि सगुणः पुरुषादद्यात् ततो भविष्यति ते मनोरथपूर्तिरिति / ततस्तथैव कृतं समस्तं तत्तेनेति तथायमपि जीवोऽनामादितज्ञानादिनिक्षेपपात्रः सद्बुद्धिपर्यालोचादेवेदं जानौते। यदुत न मौनमालम्बमानैः परेषां ज्ञानाद्याधानं विधातुं पार्यते न च ज्ञानादिमंपादनं विहायान्यः परमार्थतः परोपकारः संभवति / अवाप्तसन्मार्गेण च पुरुषेण जन्मान्तरेऽपि तस्या विच्छेदनमभिलषता परोपकारकरणपरेण. भवितव्यं तस्यैव पुरुषगुणोत्कर्षाविर्भावकत्वात् / यतः परोपकारः सम्यक् क्रियमाणो धौरतामभिवर्द्धयति दीनतामपकर्षति उदारचित्ततां विधत्ते प्रात्मभरितां मोचयति चेतोवैमल्यं वितनुते प्रभुत्वमाविर्भावयति ततोऽसौ प्रादुर्भूतवीर्याल्लामः प्रणटरजोमोहः परोपकारकरणपरः पुरुषो जन्मान्तरेश्वप्युत्तरोत्तरक्रमेण चारुतरं For Private And Personal Use Only