________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रयञ्चा कथा / कत्वं मन्यसे तदपि मा मंस्थाः यतो धनादयोऽपि धर्मरहितानां न मकलकालभाविनो भवन्ति भवन्तोऽपि न प्रेक्षापूर्वकारिणा निर्वाहकतयाजी कर्तव्या न हि समस्तरोगप्रकोपनहेतुरपथ्यान्न सकलकालभावुकमपि निर्वाहकमित्युच्यते मर्वानर्थमार्थप्रवत्तकाश्चैते धनादयः तस्मान्नैतेषु सुन्दरा निर्वाहकत्वबुद्धिः न चेयं प्रकतिजीवस्य यतोऽनन्त ज्ञानदर्शनवौर्यानन्दरूपोऽयं जीवः / अयं तु धनविषयादिषु प्रतिबन्धोऽस्य जीवस्य कर्ममलजनितो विभ्रम इति तत्त्ववेदिनो मन्यन्ते। अत एव चारित्रपरिणामोऽपि तावत्कादाचित्को यावज्जीववौर्य नोल्लमति तदुल्लासे पुनः स एव निर्बाहको भवितुमर्हतीत्यतो विदुषा तत्रैव यत्नो विधेयः / तबलेनैव महापुरुषा अपहस्तयन्ति परौषहोपसर्गान् अवधीरयन्ति धनादिकं निर्दलयन्ति रागादिगणं उन्मलयन्ति कर्मजालं तरन्ति संसारसागरं तिष्ठन्ति मततानन्देऽनन्तकालं शिवधाम्नौति। किं च / मत्संपादितेन ज्ञानेन किं न जनितस्तवाज्ञानतमोविलयः किं वा दर्शनेन नापास्तो विपर्यासवेतालो येन मदचनेऽप्यविश्रब्धबुद्धिरिव विकल्प कुरुषे तस्माद्भद्र विमुच्येदं भववर्द्धनं धनादिकमङ्गोकुरु मम दययोपनौतमेतच्चारित्रं येन संपद्यते ते निःशेषक्लेशराशिविच्छेदः प्राप्नोषि च शाश्वतं स्थानमिति। ततो यथा महाप्रयत्नेनापि ब्रुवाणे तस्मिन् रसवतोपतावितरेणाभिहितं यदुत न मयेदं खभोजनं मोक्तव्यं यद्यत्र सत्येव दीयते ततो दीयतामात्मभोजनमिति / तथायमपि जीवः सद्धर्मगुरुभिरेवं भूयो भूयोऽभिधीयमानोऽपि गलिरिव बलौवर्दः पादप्रसारिकामवलम्ब्येत्थमाचचौत / For Private And Personal Use Only