________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः प्रस्तावः / 101 बाढमवधारितं ततो गुरवो वदेयुः सौम्यते चत्वारः पुरुषार्थाः कथयितुं प्रक्रान्ताः तत्रैव द्वयोः स्वरूपमभिहितमधुना हतौथस्याभिधीयते तदप्येकचित्तेन भवताकर्णनीयं स वदेदेष दत्तावधानोऽस्मि कथयन्तु भगवन्तः। ततो गुरवो ब्रूयुः / भो लोका धर्म एव प्रधानः पुरुषार्थ इत्यन्ये मन्यन्ते। तथा हि। तुल्ये जीवत्वे किमित्येके पुरुषाः कुलक्रमागतद्रविणोपचितेषु गुरुतरचित्तानन्दसन्दर्भधाम निःशेषजगदभ्यहितेषु कुलेषुपजायन्ते किमिति चान्ये पुरुषा एव धनगन्धसम्बन्धविकलेषु समस्तदुःखभरभाजनेषु सर्वजननिन्दनीयेषु कुलेषत्पद्यन्ते। तथा किमित्येकजननौजनकतया सहोदरयोर्यमलयोश्च द्वयोः पुरुषयोरेष विशेषो दृश्यते यदुतैकस्तयोर्मध्ये रूपेण मौनकेतनायते प्रशान्ततया मुनिजनायते बद्धिविभवेनाभयकुमारायते गंभौरतया चौरनोरेश्वरायते स्थिरतया सुमेरुशिखरायते शौर्यण धनञ्जयायते धनेन धनदायते दानेन कर्णायते नौरोगतया वज्रशरीरायते प्रमुदितचित्ततया महर्द्धिविबुधायते। ततश्चैवं निःशेषगुणकलाकलापकलितोऽसौ सकलजननयनमनोनन्दनो भवति। द्वितीयः पुनर्बोभत्मदशर्नतया भुवनमुद्देजयति दुष्टचेष्टतया मातापितरावपि सन्तापयति मूर्ख खरतया पृथ्वौं विजयते तुच्छतयार्कशाल्मलौलमतिशते चपलतया वानरलौलां विडम्बयति कातरतया मूषककदम्बकमधरयति निर्द्धनतया रोराकारमाबिभर्ति कृपणतया ढक्वजातीयानतिलव यति महारोगभराक्रान्ततया विक्लवं क्रन्दमानो जगतोऽप्यात्मनि कारुण्यमुत्पादयति दैन्योदेगशोकायुपहतचित्ततया घोरमहानरकाकारं For Private And Personal Use Only