________________
तुलसी शब्द-कोश
एकौ : एकउ | एक भी । 'सो तो कछु एकौ न चित्त ठई ।' कृ० ३६ एतना : वि०पु० (सं० एत्सक > प्रा० एत्तुल्ल ) । इतना । मा० २.१६२.४ एतनिअ : इतनी ही । 'जनु एतनिअ बिरंचि करतूती ।' मा० २.१.५
एतनेइ : इतना ही, इतने ही । 'एतनेइ कहेहु भरत सन जाई । २.१५७.३ एतनेहि : इतने ही । मा० ५.१५.७
एतनोई : इतना ही । 'राज धरम सरबसु एतनोई । मा० २.३१६.१
109
एताहस : वि० (सं० एतादृश) । ऐसा । मा० २.६८.५
एती : वि०स्त्री० (सं० इयती > प्रा० एत्तिई ) । इतनी । 'एती गलानि न गलतो ।'
गी० ५.१३.५
एते : इते । इतने । दो० ५७३
एतेहुं, हु: ( १ ) इतने
1
भी । एतेहु पर करिहहिं जे असंका । मा० १.१२.८ ( २ ) इतने में भी । ' जो एतेहुं दुख मोहि सिआवा ।' मा० २.१६५.८ एतो : वि०पु०कए० (सं० एतावत् > प्रा० एत्तिओ ) । इतना । कवि० ७.७२ एव : निश्चयार्थक अव्यय (सं० ) । ही । 'स्वारथ साधन एव ।' दो० ३४६ एवमस्तु : अव्यय (सं० - एवम् + अस्तु) । ऐसा हो ( आशीर्वाद जिसमें वर- याचन को मान्य किया जाता है ) । मा० १.१६५
एह : सर्वनाम (सं० एषः > प्रा० एसो> अ० एह एहा, एहु, एहो ) । पु ं०क० । यह । 'सिखवन एह ।' विन० १६०.१
एहा : एह । 'सत्य कहेहु गिरिभव तनु एहा । मा० १.८०.५
एहि : सर्वनाम पद (सं० एतास्मिन् > प्रा० एअहिं ) । इसमें, इससे । 'में हिं न आउब काऊ ।' मा० १.१६६.३ एहि बिआह अतिहित सबही का ।' मा० १.२२३.१
एहि : 'ए' का रूपान्तर । इस । ' राम प्रताप प्रगट एहि नाहीं । मा० १.१०.७ 'एहि बिधि जलपत भयउ बिहाना ।' मा० ६.७२.६
एहीं : इसीसे इसी में । 'कछु दिन जाइ रहउँ मिस एहीं ।' मा० १.६१.६
एही : इसी । 'एही भाँति चलेउ हनुमाना ।' मा० ५.१.८
एह : एह | यह । 'तुम्हहि उचित मत एहु ।' मा० २ २०७
एहूं : एह + हूँ। यह भी, इस भी । 'एहूं मिस देखौं पद जाई ।' मा० १.२०६.७ एहू : एहु । तिन्ह कहँ सुखद हासरस एहू ।' मा० १.६.२
--