________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तिलकमञ्जरी ]
आयाता शरदित्युदीर्य मुदितैर्दारैः पुरो दर्शिता, लीलोद्यानभवा नवाः सुमनसः सप्तच्छदक्ष्मारुहाम् ।
यत्सैन्यागमशङ्किनामसुहृदामाकृष्टगन्धा इव,
श्वासैः खेदनिरायतैर्विदधिरे सयः शिरोवेदनाम् ||४५ ॥ [ शार्दूलविक्रीडितवृत्तम् ] ॥
५१
5 अस्य पञ्चचत्वारिंशत्तमस्य श्लोकस्य विबुधशिरोमणि श्रीशान्त्याचार्यविरचितं टिप्पनकं नास्ति ॥ फ्र 5 श्रीमत्पद्मसागरविवुधरचिता व्याख्या फ्र
अथाऽस्य प्रतापं वर्णयति, आयातेति । व्याख्या० यत्सैन्यागमशङ्किनामसुहृदाममित्राणां खेदनिरायतैर्नितरां खेदयुक्तः श्वासैरिवोत्प्रेक्ष्यते, आकृष्ट आकृष्य गृहीतो गन्धो येषां ते तथैवंविधाः सप्तच्छदक्ष्मारुहां सप्तपत्रतरूणां लीलोद्यानभवाः क्रीडोयानसंजाता मुदितैर्दारैः स्त्रीभिरायातेयं शरदित्युदीयेक्त्वा दर्शिता एवंविधाः सुमनसः पुष्पाणि सद्यः शीघ्रं शिरोवेदनां विदधिरे चकुः, अयं भावः - आयन्तं शरदृतुं दृष्ट्वाऽवश्यमयं भोजोऽस्माकमुपर्यायास्यतीति शङ्काकुलानां वैरिणां भयज्वरप्रादुर्भावान्मूर्ध्नि वेदना बभूव तत्र कवेरुत्प्रेक्षा चैवं, शरदागममुदितस्वस्त्रीजनदर्शितशिरोवेदनाजननस्वभावकसप्तच्छदपुष्पदर्शनानन्तरसंजातसखेदनिःश्वासच्छलेन तदाघ्राणतो ज्ञायते शिरोवेदना जातेति वृत्तार्थः ॥४५॥ 5 श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः 5
बालं भोजं स्थापयामि, भोजे योग्यतां याते तस्मै राज्यं देयमिति । मुञ्जेनापि तथैव कृतमिति । मुञ्जस्यापरनाम — वाक्पतिराजदेव ' इत्यस्ति तत्र प्रमाणम् - " धनजय इत्यनेनात्मानं वाक्पतिराजदेवापरनाम्नो मुञ्जभूभुजः सभायामाख्यत् । ' इति साहित्यदर्पण भूमिकालेखोऽपि ॥ 'राजभूमिपति' इति पदेन पुनरुक्तवदाभासालङ्कारः । इदं शार्दूलविक्रीडितवृत्तम्, तलक्षणं तु अष्टात्रिंशत्तम श्लोकविश्रुतिप्रान्ते प्रोक्तम् ॥ ४३ ॥
भोजराजशरीरं वर्णयति-देव्या इत्यादिना । यो वपुर्धते इत्यन्वयः । यः = भोजराजः, वपुः - शरीरम्, धत्ते = दधाति । कीदृशं वपुः ? पद्मवसतेर्देव्या विभ्रमसद्म पद्मवसतेः पद्मं कमलं तदेव वसतिर्निवासस्थानं यस्याः सा तथा तस्याः, कमलवासिन्या इत्यर्थः, देव्याः - देवतायाः, लक्ष्मीदेव्या इत्यर्थः, विभ्रमस्थानं - विलासमन्दिरम् अनेन लक्ष्मीसन्निधानं शोभाबाहुल्यं चावेदितम् । पुनः कीदृशं ? क्षितेः पृथिव्याः, महीरूपमहिलाया इत्यर्थः, कर्णावतंसं= कर्णाभूषणम्, अनेन वसुन्धरावलभत्वमावेदितम् । पुनः कीदृशम् ? इन्दुमहसः सौभाग्यप्रतिपक्षम्, इन्दुमहसः चन्द्रज्योत्स्नायाः, सौभाग्यप्रतिपक्षं सौभाग्यस्य प्रियतायाः प्रतिपक्ष प्रतिकूलम्, चन्द्रज्योत्स्नातोऽप्यधिककान्तिशालीत्यर्थः, एतेन प्रचुरशीतलकान्तिमत्त्वं सूचितम् । पुनः कीदृशं ? वेधसः सर्गाद्भुतम् । वेधसः = ब्रह्मणः सर्गाद्भुतं = सर्गे सृष्टिरचनायामद्भुतमाश्चर्यजनकम् विधातृसृष्टौ एतादृशमपूर्वं वस्तु निर्मितम् ? इति जनानामाश्चर्यजनकमित्यर्थः, अनेन सर्वोत्तमता सूचिता । पुनः कीदृशम् ? ईक्षणहृतामवधिभूतम् ईक्षणहृतां - नयनाकर्षिणां वस्तूनाम्, अवधिभूतं = सीमारूपम्, यतोऽधिकं नान्यन्नयनाकर्षीत्यर्थः अनेन नयनान्दनप्रदानातिरेको ज्ञापितः । पुनः कीदृशं ? योषितां नेत्रामृतम्, योषितां = नारीणाम् कीदृशीनाम् ? ईक्षणहृताम् = नयनाभ्यां मानवमनोहारिणीनाम्, नेत्रामृतं = नयनानन्ददाने सुधोपमम् अनेन बालानामपि सुनिरीक्षणीयता बोधिता । पुनः कीदृशम् ? रूपन्यक्कृतकार्म= रूपेण वर्णेन न्यक्कृतस्तिरस्कृतः कामो मदनो येन तत्तथा, अनेन शरीरवर्णातिरेको वर्णितः, पुनः कीदृशम् ? अद्भुत - मणिस्तम्भाभिरामम् अद्भुतो यो मणिस्तम्भस्तद्वद् अभिरामं सुन्दरम् अनेन द्रढिमा रचनागुणः प्रभागुणश्च दर्शितः । अत्र मालारूपरूपकालङ्कारः, अतिशयोक्तिश्च, एतयोः संकरः । इदं शार्दूलविक्रीडितवृत्तम्, तल्लक्षणं तु अष्टात्रिंशत्तम श्लोकविवृतिप्रान्ते प्रोक्तम् ॥४४॥
For Private And Personal Use Only
भोजप्रतापसूचताय भोजरिपूणां शरदि कीदृशी दशा भवतीत्याह - आयाता शरदित्यादिना । सप्तच्छदक्ष्मारुहां सुमनसः सद्यः शिरोवेदनां विदधिरे इत्यन्वयः । सप्तच्छदक्ष्मारुहां सप्त सप्त छदाः पर्णानि प्रतिपर्णं येषां तादृशा