________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तिलकमञ्जरी ] रक्षन्तु स्खलितोपसर्गगलितपौढपतिज्ञाविधौ,
याति स्वाश्रयमर्जिताहसि सुरे निश्वस्य संचारिताः। आजानुक्षितिमध्यमग्नवपुषश्चक्रामिघातव्यथामूर्खान्ते करुणामराञ्चितपुटा वीरस्य वो दृष्टयः ॥६॥ [ शार्दूलविक्रीडितम् ] ॥
विबुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् ॥ अधुनाऽऽसमतीर्थोपकारकत्वाद्भगवतो वर्द्धमानस्येष्टाभिमतदेवस्यैव पुनर्नमस्कारमाह-रक्षन्त्वित्यादि, अर्जितांs. हसि गृहीतपापे ॥६॥
॥ श्रीपद्मसागरविबुधरचिता व्याख्या के ___ अर्थतच्छासनाधिपतिस्वेन प्रत्यासन्नोपकारित्वाच्छ्रीमहावीरस्तुतिमाह-रक्षन्तु स्खलित इति । व्याख्या० वीरस्य वर्धमानस्वामिनो दृष्टयो नेत्राणि बहुवचनं चाऽत्र समदर्शित्वेन पूज्यत्वाद्वो युष्मान् रक्षन्तु पान्तु । अथ दृष्टया भरणं करुणावमुपदर्शयति, कथंभूता दृष्टयः करुणाभराञ्चितपुटाः, करुणाभरेण कृपाजालेनाऽञ्चितानि व्याप्तानि तन्मयं गतानि पुटानि यासां तास्तथा । अथ स्वसुहृदादौ सर्वेषामपि दृष्टिषु करुणार्द्रत्वं स्यादेव किमस्याधिक्यमित्याशङ्कय परमवैरिणोऽप्युपरि भगवदृष्टीनां करुणाईत्वं दर्शयति, दृष्टयः किलक्षणाः संचारिताः, व सुरे, कथंभूते अर्जिताहसि, अतीवघोरोपसर्गकारित्वादर्जितमहः पापं येन स तथा तस्मिन् । किं कृत्वा निःश्वस्य हा हाऽस्य परमपापकारिणः का गति विनीति चिन्तया निःश्वास मुक्तवेत्यर्थः । नन्वनेन भगवति कीदृश उपसर्गः कृत इत्येतद्भगवद्विशेषणद्वारा दर्शयति, कथंभूतस्य वीरस्य, आजानुक्षितिमध्यमग्नवपुषो जानुपर्यन्तं भूमध्यमग्नदेहस्य । ननु कथमस्य परमवीर्यवतो भगवतस्त्वेतादृश्यवस्था जातेति सप्तम्यन्तविशेषणद्वारा दर्शयति-कस्मिन् सति भगवताऽस्मिन् सुरे दृष्टयः संचारिताश्वकाभिघातव्यथामूच्छन्तेि सति, चकेगाऽभिघातो हननं तेन कृत्वा समुत्पन्ना या व्यथा ततः समायाता या मूर्छा तस्या अन्ते क्षये सतीति । अयं भावार्थः, एकदा किल शक्रेण स्वसुरपर्षदि घोरानुष्ठानपरस्य भगवतः समुदितत्रिलोकीजनाक्षोभ्योऽयं भगवान् परसाहाय्यनिरपेक्षतया तपश्चरतीति प्रशंसायां कृतायामश्रधताऽभव्येन देवाधमेनाऽनेन समागत्य घनकालं घोरतरविविधोपसर्गाश्चकिरे तथापि विशेषाद्भगवतोऽक्षोभ्यतां दृष्ट्वा “ यदि त्वं निषेधको न स्यात्तदाऽहमेनमवश्यं तपस्तश्चालयामीति" शक्रपुरः कृतात्मीयप्रतिज्ञाध्वंसो मा भूदित्यतीव कोपाटोपपटुर्भगवच्छिरसि सहस्रलोहभास्मयं चक्रं दिव्यशक्तयाऽयं मुमोच, तदभिघातव्यथातो भगवतोऽपि मूर्छा समायाताऽनन्तरं च मूर्छाक्षये तस्मिन्नेव देवे परमकारुण्यत्रता भगवता सुप्रसन्ना दृष्टयः संचारिता इति रहस्यम् । अथाऽनेन सुरेण भगवतः किंचित्कृतं स्थाने गत वेति मुग्धशानिराकरगार्थमाह-किं कुर्वति देवे याति गच्छति, कं स्वाश्रयं सुरलोकलक्षणम् , कीदृशः सन्नसौ सुरलोकं वजन्नभूदित्याशयाऽऽड-कथंभूते देवे स्खलितोपसर्गगलितग्रौढप्रतिक्षाविधी, स्खलिता अफला य उपसर्गास्तानुद्दिश्य भग्नोत्साहत्वेन गलिता भ्रटा प्रतिज्ञा यस्य स तथा तस्मिन् । एवंविधेऽपि देवे याति सति भगवतो करुणाभरश्चितपुटाः सन्त्यः संचारिता दृष्टयो युष्मान् पान्विति वृत्तार्थः ॥६॥
॥ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः॥ वर्तमानशासनाधिपतितयाऽऽसन्नोपकारित्वाद् दृष्टिद्वारा महावीरदेवं स्तौति ‘रक्षन्त्वि'त्यादिना । 'वीरस्य दृष्टयो वो रक्षन्तु' इत्यन्वयः । वीरस्य महावीराभिधानस्य चतुर्विशतितमस्य तीर्थकरस्य, दृष्टयः लोचनानि, प्रशमरसबाहुल्यादिना बहुत्वविवक्षया बहुवचनम् , तथा च प्रचुरप्रशमरसादियुक्तं लोचनयुगलमित्यर्थः । वा-युष्मान् रक्षन्तु= पान्तु । कथम्भूतस्य वीरस्येत्याह-आजानुक्षितिमध्यमग्नवपुषः आ जानुभ्यामित्याजानु, जानुपर्यन्तमित्यर्थः, क्षिति
For Private And Personal Use Only