SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 29 ॥ धर्मसंयहः ॥ CXVI. 'नैरात्म्यं विविधं । तद्यथा ॥ धर्मनैरात्म्यं पुनलनैरात्म्यं चेति ॥ CXVII. संभारी विविधः । तद्यथा ॥ पुण्यसंभारो ज्ञानसंभारश्चेति ॥ CXVIII. तत्र षद समाध्यावरणानि । तद्यथा ॥ "कौसीधं मानं शाम्यमौद्धत्यमनाभोगः सत्याभोगश्चेति ॥ CXIX. तत्र 'प्रतिपत्त्याष्टौ प्रहाणसंस्काराः । तद्यथा ॥ श्रद्धा बुद्धो व्यायामः ‘प्रश्रब्धिः स्मृतिः संप्रजन्यं चेतनोपेक्षा चेति ॥ Cxx. तत्र चत्वारोहीपाः। तद्यथा ॥ 'पूर्वविदेहो जंबुद्दीपोऽपरगोदानिरुत्तरकुरुतीपश्चेति ॥ _CXXI. 'अष्टावुष्णनरकाः । तद्यथा ॥ संजीवः कालसूत्रःसंघातो रौरवो महारौरवस्तपनः प्रतापनोऽवीचिश्चेति ॥ 1c. नैरात्मा वि.. . कौशीत्यां पानमुरस । शाप चौदत्यः. सष्टौ. I. प्रमेडि.. See seetion XLIX. 7.गोवरि. Mahavyut.oगोदनीय. Pali °goyana (="गोदान Childers), • I. कारशूत्र. C. कारसूत्र. 10 I. पतपन. C. प्रतपन. .. भिसत्वा I.विदह. I.उस्तनरका. For Private and Personal Use Only
SR No.020820
Book TitleText Documents And Extracts Chiefly From Manuscripts in Bodleian Vol 01 Part 05
Original Sutra AuthorN/A
AuthorMax Muller, H Wenzel
PublisherOxford
Publication Year1885
Total Pages107
LanguageEnglish, Sanskrit
ClassificationBook_English & Book_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy