SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 28 ॥ धर्मसंग्रहः ॥ CIX. ध्यानं त्रिविधं । तद्यथा ॥ सदोषापकर्षध्यानं 'सुखवैहारिकध्यानमंशेषवैभूषितध्यानं चेति ॥ ___Cx. प्रज्ञा त्रिविधा । तद्यथा ॥ श्रुतमयी चिंतामयी भावनामयी चेति ॥ _CXI. उपायस्त्रिविधः । तद्यथा ॥ सर्वसत्तावबोधकः सत्वार्थाभावकः ‘क्षिप्रसुखाभिसंबोधिश्चेति ॥ ____CXII. प्रणिधानं त्रिविधं । तद्यथा ॥ 'मुस्थानप्राबंधिकं सत्यार्थप्राबंधिकं बुद्धक्षेत्रपरिशोधकं चेति ॥ CXIII. बलं विविधं । तद्यथा ॥ कर्मव्यावर्तकं 'क्लेशोपकर्षकं 'मानप्रमादादिव्यावर्तकं चेति ॥ ___CXIV. ज्ञानं विविधं । तद्यथा ॥ 'अविकल्पकं विकल्पसमभावबोधकं "सत्यार्थोपायपरोक्षं चेति ॥ __CXV. "तबावरणे हे। तद्यथा ॥ 1"क्लेशावरणं ज्ञेयावरणं चेति ॥ 10. सखुवै. BI. सुस्थाने प्रा. • I. अविकन्पकं. I.अशेववै. 3 I. सत्यार्थ.. I. सत्यार्थार्थप्रावंतिका I. क्लाशापक. 10 I. सत्यार्थीपा. 11. आवरने टोयो। 4 I.प्रमुखाभि.. I. मारप्रमा. 12 I. क्लेशवर For Private and Personal Use Only
SR No.020820
Book TitleText Documents And Extracts Chiefly From Manuscripts in Bodleian Vol 01 Part 05
Original Sutra AuthorN/A
AuthorMax Muller, H Wenzel
PublisherOxford
Publication Year1885
Total Pages107
LanguageEnglish, Sanskrit
ClassificationBook_English & Book_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy