SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ धर्मसंग्रहः ॥ ___17 LXXVIII. पंच मात्सर्याणि ॥ धर्ममात्सर्य लाभमात्सर्यावासमात्सर्य कुशलमात्सर्य वर्णमात्सर्य चेति ॥ LXXIX. अष्टादशावेणिका बुद्धधर्माः । तद्यथा ॥ नास्ति तथागतस्य स्खलितं । नास्ति रवितं। नास्ति 'मुषितस्मृतिता। नास्त्यसमाहितचित्तं । नास्ति नानात्वसंज्ञा। नास्त्यप्रतिसंख्यायोपेक्षा। नास्ति छंदपरिहाणिः। नास्ति वीर्यपरिहाणिः। नास्ति स्मृतिपरिहाणिः । नास्ति 'समाधिपरिहाणिः । नास्ति प्रज्ञापरिहाणिः । नास्ति विमुक्तिपरिहाणिः।'नास्ति विमुक्तिज्ञानदर्शनपरिहाणिः । सर्वकायकर्मज्ञानपूर्वगमज्ञानानुपरिवृतिः। 'सर्ववाकर्मज्ञानपूर्वगमज्ञानानुपरिवृत्तिः। "सर्वमनस्कर्मज्ञानपूर्वगमज्ञानानुपरिवृत्तिः । "अतीतेऽध्वन्यसंगमप्रतिहतज्ञानं ।" 1" प्रत्युत्पन्नेऽध्वन्यसंगमप्रतिहतज्ञानदर्शनं चेति ॥ LXXX. चत्वारो माराः । तद्यथा ॥ स्कंधमारः क्लेशमारो देवपुत्रमारो मृत्युमारश्चेति ॥ 11. भावाशमा . . आवाणमा . . स्फलितं. ...स्ति चितं. 41., C. मुखितस्मि. I. नास्ति प्रतिसंख्यायापे०. I. स्ति परिसमाधिहाणिः. Ch. Version omits this. Mahavyut. omits this. c. कार्यकमीज्ञानपूर्वति। महाज्ञानानुपरिवर्ति। I. पूर्वगमन ज्ञा.. . वाकावा. I. सर्वं च वाक्क. 10 I. सर्वच मानस्तगज्ञान 11 C.न्यसगमरिहत. I. गम परिहत. 12 Left out in both MSS., but supplied in Mahavyutpatti अनागतेऽध्वन्यसंगमप्रतिहतं ज्ञानदर्शनं प्रवर्तते । 13 I.गमपतिहतं ज्ञानशेति. [III. 5.] For Private and Personal Use Only
SR No.020820
Book TitleText Documents And Extracts Chiefly From Manuscripts in Bodleian Vol 01 Part 05
Original Sutra AuthorN/A
AuthorMax Muller, H Wenzel
PublisherOxford
Publication Year1885
Total Pages107
LanguageEnglish, Sanskrit
ClassificationBook_English & Book_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy