SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 16 ॥ धर्मसंग्रहः ॥ LXXIV. बोधिसत्त्वानां दश वशिताः ॥ आयुर्वशिता चित्रवशिता परिष्कारवशिता 'धर्मवशितईिवशिता जन्म वशिताधिमुक्तिवशिता प्रणिधानवशिता कर्मवशिता ज्ञानवशिता चेति ॥ Acharya Shri Kailassagarsuri Gyanmandir LXXV. बोधिसत्त्वानां दश बलानि । तद्यथा ॥ अधिमुक्तिबलं 'प्रतिसंख्यानबलं भावबलं शांतिबलं ज्ञानबलं प्रहाणबलं समाधिबलं प्रतिभानवलं पुण्यबलं प्रतिपतिबलं चेति ॥ LXXVI. तथागतस्य दश बलानि । तद्यथा ॥ 'स्थानास्थानज्ञानबलं कर्मविपाकज्ञानबलं नानाधातुज्ञानबलं 'नानाधिमुक्तिज्ञानबलं ' सत्वेंद्रियपरा परज्ञानबलं 'सर्वच - गामिनीप्रतिपत्तिज्ञानबलं ध्यानविमोक्षसमाधिसमापत्तिसंक्लेशव्यवदानव्युत्थानज्ञानबलं पूर्वनिवासानुस्मृतिज्ञानबलं च्युत्युत्पत्तिज्ञानबलमाश्रवक्षयज्ञानबलं चेति ॥ LXXVII. चत्वारि वैशारद्यानि । तद्यथा ॥ अभिसंबोधिवैशारद्यमाश्र वक्षयज्ञान वैशारद्यं 'नैर्वाणिकमागीवतरणवैशारद्यं चेति ॥ 1 C. बलानि. section are left out in C. • I. स्थानोस्पाणज्ञा ०. C. ज्ञानास्थान सस्थानवलं. 2 This and all down to fa in the title of the next 3 I. fa. 4 I. प्रतिसखानब ०. 6 I. C. नानाविमुक्ति Lalitavist. C. द्रियवरज्ञा 8 I. C. गामिनप्र and the Pali list नानाधिमु०. 9 Left out in I. and C. The Mahávyutpatti gives अंतरायिकधर्मानन्ययात्वनिश्चितव्याकरणवैशारचं ॥ For Private and Personal Use Only
SR No.020820
Book TitleText Documents And Extracts Chiefly From Manuscripts in Bodleian Vol 01 Part 05
Original Sutra AuthorN/A
AuthorMax Muller, H Wenzel
PublisherOxford
Publication Year1885
Total Pages107
LanguageEnglish, Sanskrit
ClassificationBook_English & Book_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy