SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir IO ॥ धर्मसंग्रहः ॥ XLV. 'कतमानि चत्वारि सम्यक्पहाणानि । तद्यथा ॥ उत्पन्नानां कुशलमूलानां संरक्षणं। अनुत्पन्नानां समुत्पादः। "उत्पन्नानामकुशलानां धर्माणां प्रहाणं । अनुत्पन्नानां पुनरनुत्पादश्चेति ॥ ____XLVI. चत्वार ऋद्धिपादाः । तद्यथा ॥ छंदसमाधिग्रहाणाय 'संस्कारसमन्वागत ऋद्धिपादः । एवं चित ऋद्धिपादः। वीर्य द्धिपादः। मीमांसासमाधिप्रहाणाय संस्कारसमन्वागत ऋद्धिपादश्चेति ॥ ___XLVII. पंचेंद्रियाणि । तद्यथर ॥ श्रद्धासमाधिवीर्यस्मृतिप्रजेंद्रियं चेति ॥ "XLVIII. पंच बलानि ॥ श्रद्धावीर्यस्मृतिसमाधिप्रज्ञाबलं चेति ॥ XLIX. सप्त बोध्यंगानि । तद्यथा ॥ "स्मृतिसंबोध्यंगं धर्मप्रविचयसंबोध्यंगं वीर्यसंबोध्यंगं 'प्रीतिसंबोध्यंगं प्रश्रब्धिसंबोध्यंगं समाधिसंबोध्यंगमुपेक्षासंबोध्यंगमिति॥ 1 F. चतुःसम्यक्प्रहाणानि । तद्यथा । अनुत्पन्नाना पापकानां विरमणाय । उत्पवानां परिहरणाय। अनुत्पन्नानां कुश[लमूलानमुत्पादनाय उत्पत्रानां कुशलमूलानां बुद्धत्वं परिणामनाय भवति। I. उत्पवानां कुशलानां धानां प्रहाणां। C. प्रहानाय. I. संस्कारसमारोपणता ऋ०. F. enumerates the principal words only, thus चंदचिन्नवीयमीमांसा । • This section is left out in c. I. स्मृतिबोध्यं. I. प्रतिसं.. BC. प्रश्रवणाधिसंबो. I. प्रमुचिसं. Here ends the Fragment. For Private and Personal Use Only
SR No.020820
Book TitleText Documents And Extracts Chiefly From Manuscripts in Bodleian Vol 01 Part 05
Original Sutra AuthorN/A
AuthorMax Muller, H Wenzel
PublisherOxford
Publication Year1885
Total Pages107
LanguageEnglish, Sanskrit
ClassificationBook_English & Book_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy