SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ॥ धर्मसंग्रहः ॥ तात्यंत शून्यतानवराय शून्यतानवकारशून्यता प्रकृतिशून्यता सर्वधर्मशून्यता लक्षणशून्यतालक्षणशून्यता भावशून्यताभावशून्यता स्वभावशून्यताभावस्वभावशून्यता परभावशून्यता चेति ॥ Acharya Shri Kailassagarsuri Gyanmandir XLII. द्वादशांगप्रतीत्यसमुत्पादाः ॥ अविद्या संस्कारा विज्ञानं नामरूपं षडायतनं स्पर्शो वेदना तृष्णोपादानं भवो 'जातिर्जरामरणं शोकपरिदेवदुःखंदौर्मनस्योपायासाश्चेति ॥ XLIII. सप्तत्रिंशोधिपाक्षिका धर्मः ॥ चत्वारि स्मृत्युपस्थानानि ॥ ४ ॥ चत्वारि सम्यक्प्रहाणानि ॥ ॥ चत्वार ऋद्धिपादाः ॥१२॥ पंचेंद्रियाणि ॥ १७ ॥ पंच बलानि ॥ २२॥ सप्त बोध्यंगानि ॥ २९ ॥ आर्याष्टांगिक मार्गश्चेति ॥ ३७ ॥ 9 XLIV. 'तच कतमानि स्मृत्युपस्थानानि । तद्यथा ॥ काये 'कायानुदर्शस्मृत्युपस्थानं 'वेदनायां वेदनानुदर्शस्मृत्युपस्थानं चिते चित्रानुदर्शस्मृत्युपस्थानं 'धर्मे धर्मानुदर्शस्मृत्युपस्थानं ॥ C 3 F. omits the words 4 F. reads 1 C. उपादान:. 2 I. deest. 10. टुमैनश्चेति ॥ शोक &c., and adds भरणमिति ॥ एवंविधं यद् द्वादशांगं ज्ञातव्यं ॥ तत्र चत्वारि स्मृ.. I. °ये कायानदर्शी C. °ये कायानुस्मृ० F. °ये कायानुदर्शस्मृ ०. This अनुदर्शी or अनुदर्श answers to the Pali form Káyánupassanasati. वेदनास्मृ. C. एवं वेदनानुस्मृ F. वेदनायां वेदनानुदर्शस्मृ.. F. चित्रे विनानुदर्शस्मृ 6 I. एव 71. C. चित्तस्मृ.. BI., C. धर्मस्मृ . F. धर्मे धर्मानुदर्शस्मृ For Private and Personal Use Only [III. 5.]
SR No.020820
Book TitleText Documents And Extracts Chiefly From Manuscripts in Bodleian Vol 01 Part 05
Original Sutra AuthorN/A
AuthorMax Muller, H Wenzel
PublisherOxford
Publication Year1885
Total Pages107
LanguageEnglish, Sanskrit
ClassificationBook_English & Book_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy