________________
तत्त्वार्यसूत्रे सथाचोक्तं प्रज्ञापनायां द्वितीये स्थानपदे ३८ सूत्रे “कहि णं भंते-चाणमंतराणं" इत्येतस्मिन् सूत्रे "साणं साणं सामाणियसाहस्सीणं साणं साणं अग्गमहिसीणं साणं साणं परिसाणं, साणं साणं अभीयाणं, साणं साम अणीयाहिवईणं, साणं साणं आयरक्खदेव साहस्सीण अण्णेसिच चहणं माणमंतराणं देवाण य देवीण य आहेवच्चं पोरेवच्चं सामित्तं महत्तं महत्तस्गत आगाईसरसेगावच्चं कारेमाणा....जाव विहरंति" इति ।
"स्वासां-स्वासां सामानिकसाहस्रीणाम् स्वासां स्वासामग्रमहिषीणाम्-स्वेषां स्वेषां सपरिषदाम, स्वेषां स्वेषामनीकानाम्, स्वेषां स्वेषामनोकाधिपतीनाम् स्वासां स्वासामात्मरक्षकदेवसाहस्रीयाम् अन्येषाञ्च बहूनां वानव्यन्नराणां देवानाञ्चा-ऽऽधिपत्यम् पौरपत्यम्-स्वामित्वम्, भर्तृत्वम् , महत्ताकत्वम् आज्ञैश्चर्यसेनापत्यं कर्वन्ति....यावद्विहरन्तीति ।।
___ सतश्चा-ग्रे प्रज्ञापनाबामेव २-पदे ४२ सूत्रे चोक्तम्-"कहि ण मंते ! जोइसियाणं देवाणं....तत्थ साणं साणं विमाणावाससहस्साणं साणं साणं सामाणियसाहस्सीणं, सावं साणं अग्नमहिसीणं सपरिवाराणं सांगं साणं परिसाणं, साणं साणं अपीयाणं, साणं साणं अणीयाहिवईणं साणं साणं आयरक्खदेवसाहस्सीणं अण्णेसिं च बहूणं जोइसियाणं देवाणं देवीणय आहेवच्चं जाव विहरंति" इति । कुन खलु मदन्त ! ज्योतिकाणां देवानाम्........तत्र स्वेषां स्वेषां विमानावाससहस्राणाम्, स्वासां स्वासां सामानि साहस्रीणाम् स्वासां स्वासामग्रमहिषीणां सपरिकाराणाम्, स्वासां स्वासां परिषदाम् स्वेषां स्वेषां अनीकानाम्-स्वेषां स्वेषामनीकाधिपतीनाम्, स्वासां स्वासामात्मरक्षकदेवसाहस्रीणाम् अन्येषां च बहूनां ज्योतिष्काणां देवानाञ्च देवीनां चा-ऽऽधिपत्यं कुर्वन्तो यावदविहरन्ति-इति ॥
उक्तञ्च भवस्पतिदेवविषये प्रज्ञापनायाः द्वितीये स्थानपदे २८ सूत्रे “कहि णं भंते ! भव
प्रज्ञापना के दूसरे स्थानपद के ३८ वें सूत्र में “कहि णं भंते वाणमंतराणं" इस सूत्र में कहा है--अपने-अपने सहस्रों सामानिक देबों का, अपनी-अपनी अग्रमहिषियों का, अपनेमण्ने पारिषद्य देवों का, अपने-अपने अनीक देवों का, अपने-अपने अनीकाधिपतियों का अपनेअपने आत्मरक्षक सेना के देवों का और भी बहुत--से वानव्यन्तर देवों का अधिपतित्व, पौरफ्त्य, स्वामित्व भर्तृत्व, महत्तरत्व, आज्ञा-ऐश्वर्य सेनापतित्व करते हुए विचरते हैं। __प्रज्ञापमा सूत्र में इसी स्थान पदके ४२वें सूत्रमें “ कहि णं भंते ! जोइसियाणं" इस सूत्र में कहा है --वे अपने-अपने सहस्रों विमानावासों का, अपने-अपने सहस्रों सामानिकदेवों का अपनी-अपनी सपरिवार अग्रमहिषियों का, अपनी-अपनी परिषदों का, अपने-अपने अनीकों का अपने-अपने अनीकाधिपतियों का, अपने-अपने सहस्रों आत्मरक्षक देवों का तथा अन्य भी बहुत से ज्योतिष्क देवों और देवियों का अधिपतित्व करते हुए यावत् विचरते हैं। .
भवनपति देवों के विषय में इसी प्रज्ञापना सूत्र के दूसरे पद में 'कहि गं भंते भवणवा