________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्यान
शुभध्यान इंदिय कसाय-जोग-णिरोधं इच्छं च णिज्जर विउलं । चित्तस्स य वसियत्तं मग्गादु अविपणासं च ॥ १० ॥ ५ किं चि वि दिद्विमुपावत्तइत्तु झाणे णिरुद्ध-दिट्ठीओ। अप्पाण हि सदि सद्धित्ता संसारमोक्खलु ॥ ११ ॥ ६ पच्चाहरित्तु विसएहिं इंदियाई मणं च तेहिंतो। अप्पाणम्मि मण तं जोगं पणिधाय धारेदि ॥ १२ ॥ ७
३ धर्मध्यान एयग्गेण मणं रंभिऊण धम्मं चउब्विहं झादि । आणापाय-विवाग-विचयं संठाण-विचयं च ॥ १३ ॥ ८ धम्मस्स लक्खणं से अज्जव लहुगत्त-मद्दोवसमो। सुनस्सुवदेसेण णिसग्गओ अथरुचिगो से ॥ १४ ॥ ९ आलंचणं च वायण-पुच्छण-परिवडणाणुवेहाओ । धम्मस्स तेण अविरुद्धाओ सव्वाणुपेहाओ ॥१५॥१० पंचेव अस्थिकाया छज्जीव-णिकाये दब्वमण्णो य ।। आणागेझे भावे आणाविचयेण विचिणादि ॥१६॥ ११ कल्लाणपावगाणोपाए विचिणादि जिणमदमुवेज्ज । विचिणादि वा अवाए जीवाण सुभे य असुभे य ।। १७ ।। १२ एयाणेय-भवगदं जीवाणं पुण्ण-पावकम्मफलं । उद ओदीरण-संकम-बंधे मोक्खे य विचिणादि ॥ १८ ॥ १३ अह तिरिय-उड्ढलोए विचिणादि सपजए संसंठाणे । इत्येव अणुगदाओ अणुपेहाओ वि विचिणादि ॥ १९॥ १४ अधुवमसरणमेगत्तमण्णसंसार-लोयमसुहत्तं । आसव-संवर-णिज्जर-धम्म बोधि च चितिज्ज ॥२०॥ १५
४ शुक्लध्यान इच्छेवमदिक्कतो धम्मज्झाणं जदा हवइ खबओ। सुक्कज्झाणं झायदि तत्तो सुविसुद्धलेसाओ । २१ ॥ १८७५
For Private And Personal Use Only