________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
त्रयस्त्रिंशःस्तम्भः। तथा आराधना कथाकोषमें ऐसें लिखा है.॥
अहिछत्रपुरे राजा वसुपालो विचक्षणः ॥ श्रीमज्जैनमते भक्तो वसुमत्यभिधा प्रिया ॥१॥ तेन श्रीवसुपालेन कारितं भुवनोत्तमम् ॥ लसत्सहस्रकूटे श्रीजिनेंद्रभवने शुभे ॥ २॥ श्रीमत्पार्श्वजिनेंद्रस्य प्रतिमापापनाशिनी ॥ तत्रास्ति चैकदा तस्यां भूपतेर्वचनेन च ॥ ३॥ दिने लेपं दधत्युच्चैलेपकाराः कलान्विताः ॥ मांसादिसेवकास्ते तु ततो रात्रौ सलेपकः ॥ ४॥ पतत्येव क्षितौ शीघ्रं कदर्थ्यते खिला भृशम् ॥ एवं च कतिचिद्वारैः खेदाखिन्ने नृपादिके ॥५॥ तदैकेन परिज्ञात्वा लेपकारेण धीमता ॥ देवताधिष्ठितां दिव्यां जिनेंद्रप्रतिमां हि ताम् ॥६॥ कार्यसिद्धिर्भवेद्यावत्तावत्कालं सुनिश्चलम् ॥ अवग्रहं समादाय मांसादेर्मुनिपार्श्वतः ॥ ७॥ तस्यां लेपः कृतस्तेन सलेपः संस्थितस्तदा ॥ कार्यसिद्धिर्भवत्येवं प्राणिनां व्रतशालिनाम् ॥ ८॥ तदासौ वसुपालेन भूभुजा परया मुदा ॥
नानावस्त्रसुवर्णाद्यैः पूजितो लेपकारकः ॥ ८॥ भावार्थ:-अहिछत्रपुरनामा नगरका राजा वसुपालनामा हुआ, जो विचक्षण और श्रीजैनधर्मका भक्त था, तिसकी राणीका नाम वसुमती था, तिस वसुपाल राजाने अपने बनवाये सहस्रकूट नामा श्रीपार्श्वनाथके मंदिरमें पापोंके नाश करनेवाली श्रीपार्श्वनाथकी प्रतिमा स्थापन करी; एकदा प्रस्तावे तिस राजाने लेपकारोंको श्रीपार्श्वनाथजीकी प्रतिमाके ऊपर लेप करनेकी आज्ञा करी, तब कलावान् लेपकार, दिनमें अतिशय
For Private And Personal