________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५०८
तत्वनिणयप्रासाद२२॥ अपामसोमं अमृता अभूम अगमामज्योतिरविदाम
देवान किं नूनमस्मात्तृणवदरातिः किमुधूर्तिरमृतमर्त्यस्येत्यादि । २३ ॥ को जानाति मायोपमान देवानिंद्रयमवरुणकुबेरादी
नित्यादि। २४ ॥ सोम सूर्यसुरगुरुस्वाराज्यानि जयतीत्यादि । २५॥ इंद्र आगच्छ मेधातिथे मेषवृषणेत्यादि । २६ ॥ नारको वै एष जायते यः शूद्रान्नमनाति इत्यादि ॥ २७॥ न ह वै प्रेत्य नरके नारकाः संति ॥ २८॥ जरामर्य वा एतत्सर्वं यदग्निहोत्रम् ॥ २९॥ हे ब्रह्मणी वेदितव्ये परमपरं च तत्र परं सत्यं ज्ञान___ मनंतं ब्रह्मति ॥ ३० ॥ सैषा गुहा दुरवगाहा ॥ ३१ ॥ मषिरपि न प्रज्ञायत इति ॥ ३२॥ ॐ लोकश्रीप्रतिष्ठान् चतुर्विंशतितीर्थकरान् ऋषभादिवईमानांतान् सिद्धांतान शरणं प्रपद्यामहे । ॐ पवित्रमग्निमुपस्पृशामहे येषां जातं सुप्रजातं येषां धीरं सुधीरं येषां नग्नं सुननं ब्रह्मसुब्रह्मचारिणं उदितेन मनसा अनुदितेन मनसा देवस्य महर्षयो महर्षिभिर्जहेति याजकस्य यजंतस्य च सा एषा रक्षा भवतु शांतिर्भवतु तुष्टिभर्वतु दृद्धिर्भवतु शक्तिर्भवतु स्वस्तिर्भवतु श्रद्धा भवतु निर्व्याज
भवतु ॥ [ यज्ञेषु मूलमंत्र एष इति विधिकंदल्याम् ] ३३ ॥ जिनप्रमाणांगुलादवीति ॥
For Private And Personal