________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
४२५
सप्तविंशस्तम्भः। जिसके हृदयमें अच्छीतरें स्थित है, तिस पुरुषको जगत्के उद्योत करनेवाले, और भव-संसारको मथनेवाले, ज्ञान और चारित्र प्राप्त होते हैं. ॥
॥श्लोकाः॥ या देवे देवताबुद्धिमुरौ च गुरुतामतिः॥ धर्मे च धर्मधीः शुद्धा सम्यक्त्वमिदमुच्यते॥१॥ अदेवे देवबुद्धिर्या गुरुधीरगुरौ च या॥ अधर्मे धर्मबुद्धिश्च मिथ्यात्वं तद्विपर्थयात्॥२॥ सर्वज्ञो जितरागादिदोषस्त्रैलोक्यपूजितः॥ यथास्थितार्थवादी च देवोऽर्हन् परमेश्वरः ॥३॥ ध्यातव्योयमुपास्योयमयं शरणमिष्यताम् ॥ अस्यैव प्रतिपत्तव्यं शासनं चेतनाऽस्ति चेत् ॥४॥ ये स्त्रीशस्त्राक्षसूत्रादिरागाद्यंककलंकिताः॥ निग्रहानुग्रहपरास्ते देवा स्युन मुक्तये ॥५॥ नाट्याहाससंगीताद्युपप्लवविसंस्थलाः॥ लंभयेयुः पदं शांतं प्रपन्नान् प्राणिनः कथं ॥६॥ महाव्रतधरा धीरा भैक्ष्यमात्रोपजीविनः। सामायिकस्था धर्मोपदेशका गुरवो मताः॥७॥ सर्वाभिलाषिणः सर्वभोजिनः सपरिग्रहाः॥ अब्रह्मचारिणो मिथ्योपदेशा गुरवो न तु॥८॥ परिग्रहारंभमन्नास्तारयेयुः कथं परान् ॥ स्वयं दरिद्रो न परमीश्वरी कर्तुमश्विरः॥९॥ दुर्गतिप्रपतत्प्राणिधारणाद्धर्म उच्यते ॥ संयमादिर्दशविधः सर्वज्ञोक्तो विमुक्तये ॥१०॥
For Private And Personal