________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३८२
तत्त्वनिर्णयप्रासादमंत्रो यथा ॥ "ॐ सधम्मोसि अधमोसिकुलीनोसि अकुलीनोसि सब्रह्मचयोसि अब्रह्मचर्योसि सुमनाअसि दुर्मनाअसि श्रद्धालुरसि अश्रद्धालुरसि आस्तिकोसि नास्तिकोसि आर्हतोसि सौगतोसि नैयायिकोसि वैशेषिकोसि सांख्योसि चार्वाकोसि सलिंगोसि अलिंगोसि तत्त्वज्ञोसि अतत्त्वज्ञोसि तद्भव ब्राह्मणोऽमुनोपवीतेन भवंतु ते सर्वार्थसिद्धयः॥"
इस मंत्रको नव वार पढके उपवीत स्थापन करे. । पीछे तिसके हाथमें पलाशका दंड देवे, और मृगचर्म तिसको पहिरावे, और भिक्षा मांगनी करवावे. भिक्षामार्गणकेपीछे उपवीतको वर्जके, मेखला, कौपीन, चर्मदंडादि दूर करे।
तदपनयनमंत्रो यथा ॥ ___ “॥ॐ ध्रुवोसि स्थिरोसि तदेकमुपवीतं धारय॥"
ऐसें तीन वार पढे । पीछे गुरु, धारण किया है श्वेतवस्त्रका उत्तरासंग जिसने, ऐसे तिसको, आगे बिठलाके, शिक्षा देवे. । यथा ॥
परनिंदां परद्रोहं परस्त्रीधनवांछनम् ॥ मांसाशनं म्लेच्छकंदभक्षणं चैव वर्जयेत्॥१॥ वाणिज्ये स्वामिसेवायां कपटं मा कृथाः क्वचित् ॥ ब्रह्मस्त्रीभ्रूणगोरक्षां दैवर्षिगुरुसेवनम् ॥२॥ अतिथीनां पूजनं च कुर्यादानं यथा धनम् ॥ अथात्मघातं मा कुर्या मा वृथा परतापनम् ॥३॥ उपवीतमिदं स्थाप्यमाजन्मविधिवत्त्वया ॥ शेषः शिक्षाक्रमः कथ्यश्चातुर्वर्ण्यस्य पूर्ववत् ॥४॥
For Private And Personal