________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अष्टादशस्तम्भः ।
Acharya Shri Kailashsagarsuri Gyanmandir
तदपीछे
गुरु हस्तमें पुष्प लेके ॥
66
1
"
॥ ॐ ऐं ह्रीँ षष्ठि । आम्रवनासीने । कदंबवनविहारे । पुत्रयुते । नरवाहने | श्यामाङ्गि । इह आगच्छ २ स्वाहा ॥ मातृवत् इसकी भी पूजा करणी । तदपीछे बालकमातासहित अविधवा कुलवृद्धा स्त्रीयां मंगलगीतगानमें तत्पर वाजंत्रोंके वाजते हुए षष्ठीरात्रि को जागरणा करे. ।
तदपीछे प्रातःकालमें ॥
""
"
॥ ॐ भगवति माहेश्वरि पुनरागमनाय स्वाहा ॥
ऐसें प्रत्येक नामपूर्वक गुरु, मातृको और पष्ठीको विसर्जन करे । तदपीछे गुरु, बालकको पंचपरमेष्ठिमंत्र पवित्रित जलकरके अभिषेक करता हुआ, वेदमंत्रकरके आशीर्वाद देवे. ॥
यथा ॥
“॥ ॐ अर्ह जीवोऽसि । अनादिरसि । अनादिकर्मभागसि । यत्त्वया पूर्व प्रकृतिस्थितिरसप्रदेशैराश्रववृत्त्या कर्मबद्ध तद्बन्धोदयोदीरणासत्ताभिः प्रतिभुङ्क्ष्व । मा शुभकर्मोदयफलभुक्तेरुच्छेकं दध्याः । नचाशुभकर्मफलभुक्त्या विषादमाचरेः । तवास्तु संवरवृत्त्या कर्मनिर्जरा अ हैं ॐ ॥
79
सूतकमें दक्षिणा नही है. ॥ चंदन, दधि, दूर्वा, अक्षत, कुंकुम, लेखिनी, हिंगुलादिवर्ण, पूजाके उपकरण, नैवेद्य, सधवा स्त्रीयां, दर्भ, भूमिलेपन, इतनी वस्तुयां षष्ठीजागरणसंस्कार में चाहिये. ॥ इत्याचार्यवर्द्धमानसूरिकृताचारदिनकरस्य गृहिधर्मप्रतिबद्धषष्ठीजागरणसंस्कारकीर्त्तननामषष्ठोदयस्याचार्यश्रीमद्विजयान्दसूरिकृतो वालावबोधस्समाप्तस्तत्समाप्तौ च समातोयमष्टादशस्तम्भः ॥ ६ ॥
इत्याचार्यश्रीमद्विजयान्दसूरिविरचिते तत्त्वनिर्णयप्रासादग्रन्थे षष्ठीजागरणनामषष्ठसंस्कारवर्णनो नामाष्टादशस्तम्भः ॥ १८ ॥
For Private And Personal