________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सप्तमस्तम्भः। यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् । मुखं किमस्य को बाहू का ऊरू पादा उच्यते ॥ ११॥ यत् । पुरुषम् । वि । अदधुः। कतिधा । वि। अकल्पयन् । मुखम् । किम्। अस्य । कौ । वाहू इति । कौ। ऊरूइति । पादौं । उच्यते इति ॥ ११ ॥
ब्राह्मणोस्यमुखमासीहाहु राजन्यः कृतः।
ऊरू तदस्ययद्वैश्यः पद्यां शूद्रो अजायत ॥ १२॥ ब्राह्मणः । अस्य । मुर्खम् । आसीत् । वाहइति । राजन्यः । कृतः ऊरू इति । तत् । अस्य । यत् । वैश्यः। पत्ऽभ्याम् । शूद्रः । अजायत॥१२॥
चन्द्रमामनसोजातश्चक्षोः सूर्योअजायत । मुखादिन्द्रश्चाग्निचाणाद्वायुरजायत ॥ १३॥ चन्द्रमाः।मनसः । जातः । चक्षोः। सूर्यः। अजायत ।मुखात् । इन्द्रः । च । अग्निः । च । प्राणात् । वायुः । अजायत ॥ १३ ॥
नाभ्याआसीदन्तरिक्षशीर्णोद्यौःसमवर्तत ।
पद्भयांभूमिर्दिशः श्रोत्रात्तथालोकाँ अकल्पयन् ॥ १४॥ नाभ्याः । आसीत् । अन्तरिक्षम् । शीर्णः । द्यौः। सम् । अवर्तत । पत्ऽभ्याम् । भूमिः। दिशः । श्रोत्रात् । ता । लोकान् ।
अकल्पयन् ॥ १४ ॥ ऋ० अष्टक ८। अ०४।व० १७।१८।१९। मं०।१०। अ०७। सू० ९०॥
भाषार्थ:-सर्वप्राणि समष्टिरूप ब्रह्मांडदेह है जिसके, ऐसा विराट्नाम पुरुष,सो (यह सहस्रशीर्षा) सहस्रशिर,सहस्रशब्दको उपलक्षण होनेसे अनंत शिरोंकरके युक्त है; क्योंकि, जे सर्वप्राणियोंके शिर हैं, ते सर्व तिसकी देहके अंतर होनेसें तिसकेही शिर हैं, इसहेतुसे सहस्रशीर्षपणा; ऐसें (सहस्राक्षः) सहस्राक्षपणा, और (सहस्रपात)सहस्रपादपणाभीजाननासो
For Private And Personal