________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वृत्वा
सप्तमस्तम्भः जो 'दधे' इसकों धारण करता है, अथवा नहीं धारण करता है, ऐसा कोइ भी नहीं जानता है. 'यो अस्यति' जोइस जगत्का अध्यक्ष ईश्वर, सो सत्यभूत आकाशमें निर्मल स्वप्रकाशमें प्रतिष्ठित है, सो ईश्वरही जाने वा न जाने, अन्यकोइ नही जान सक्ता है.॥७॥
तथा सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
___ स भूमि विश्वतो तृत्वात्य॑तिष्ठदशाङ्गुलम् ॥१॥ सहस्रऽशीर्षा । पुरुषः। सहस्रऽअक्षः। सहस्रऽपात्। सः।भूमिम्। विश्वतः। वृत्वा । अति । अतिष्ठत् । दशअङ्गलम् ॥१॥
पुरुष एवेदं सर्व यद्भूतं यच्च भव्यम् ॥
उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥२॥ पुरुषः। एव । इदम्।सर्वम् । यत् । भूतम् । यत् । च । भव्यम् । उत । अमृतऽत्वस्य । ईशानः। यत् । अन्नेन ।अतिरोहति ॥२॥
एतावानस्य महिमातो ज्यायाँश्च पूरुषः ।
पादोस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि॥३॥ एतावान् । अस्य । महिमा । अतः । ज्यायान् । च। पुरुषः। पादः । अस्य। विश्वा । भूतानि । त्रिऽपात् । अस्य । अमृतम् । दिवि ॥३॥
त्रिपादूर्ध्व उदैत्पुरुषः पादोस्येहाभवत्पुनः।
ततो विष्वङ् व्यंक्रामत्साशनानशने अभि॥४॥ त्रिऽपात्। उर्ध्वः । उत् । ऐत् । पुरुषः । पादः । अस्य । इह ।अभवत्। पुनरिति । ततः । विष्वङ् । वि । अक्रामत् । साशनानशनेइति । अभि॥ ४॥
तस्मद्विरळजायत विराजो अधि पूरुषः। सजातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः॥५॥१७॥
For Private And Personal