________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
षष्ठस्तम्भः।
१८१
यं तु कर्मणि यस्मिन् स न्ययुङ प्रथमं प्रभुः ॥ स तदेव स्वयं भेजे सृज्यमानः पुनः पुनः॥२८॥ हिंस्राहिले मृदुकूरे धर्माधर्मारतानते॥ यद्यस्य सोऽदधात् सर्गे तत्तस्य स्वयमाविशेत् ॥२९॥ यथर्तुलिङ्गान्य॒तवः स्वयमेवर्नुपर्यये ॥ स्वानि स्वान्यभिपद्यन्ते तथा कर्माणि देहिनः॥३०॥ लोकानां तु विवृद्यर्थ मुखबाहरुपादतः ॥ ब्राह्मणं क्षत्रियं वैश्यं शूद्रं च निरवर्त्तयत् ॥३१॥ द्विधा कृत्वात्मनो देहमर्दैन पुरुषो ऽभवत् ॥ अन नारी तस्यां स विराजमसृजत् प्रभुः ॥ ३२॥ तपस्तप्त्वाऽसृजद्यं तु स स्वयं पुरुषो विराट् ॥ तं मां वित्तास्य सर्वस्य स्रष्टारं द्विजसत्तमाः ॥ ३३ ॥ अहं प्रजाः सिसृक्षुस्तु तपस्तप्त्वा सुदुश्वरम् ॥ पतीन् प्रजानामसृजं महर्षीनादितो दश ॥ ३४ ॥ मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् ॥ प्रचेतसं वसिष्टं च भृगु नारदमेव च ॥ ३५॥ एते मनूंस्तु सप्तान्यानसृजन भूरितेजसः ॥ देवान् देवनिकायांश्च महर्षीश्वामितौजसः ॥ ३६॥ यक्षरक्षःपिशाचांश्च गन्धर्वाप्सरसोऽसुरान् ॥ नागान् सर्पान् सुपर्णाश्च पितॄणां च पृथग्गणान्॥३७॥ विद्युतोशनिमेघांश्च रोहितेन्द्रधनूंषि च॥ उल्कानिर्घातकेतूंश्च ज्योतींप्युच्चावचानि च ॥ ३८॥ किन्नरान् वानरान् मत्स्यान् विविधांश्च विहंगमान्॥ पशून् मृगान मनुष्यांश्च व्यालांश्चोभयतोदतः ॥३९॥
For Private And Personal