________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१४८
तत्त्वनिर्णयप्रासाद
करके प्रजापति - परमेश्वर ( प्रजा असृजत ) प्रजाको उत्पन्न करतेहुए ( तद्यदकरोत् ) सो प्रजापति, जिस्सें संपूर्ण जगत्को उत्पन्न करते भये हैं ( तस्मात्कर्म्मः ) तिसीसे कर्म्म कहे गये हैं ( कश्यपो वै कर्म्मः ) वै - निश्चय करके वही कूर्म्म कश्यपनामसे कहे गये हैं ( तस्मात् ) तिसीसे (आहुः ) संपूर्ण ऋषिलोक कहते हैं कि ( सर्वाः प्रजाः काश्यप्यइति ) संपूर्ण प्रजा कश्यपकीही है.
तथा कितने कहते हैं कि, यह सर्व जगत् मनुका रचा है. तथाहि शतपथब्राह्मणे'
मनवे ह वै प्रातः अवनेग्यमुदकमाजहुर्यथेदं पाणिभ्यामवनेजनायाहरन्ति एवं तस्यावनेनिजानस्य मत्स्यः पाणी आपदे ॥१॥ सहास्मैवाचमुवाच विभृहि मा पारयिष्यामि त्वेति कस्मान्मा पारयिष्यसीति । औघ इमाः सर्वाः प्रजा निर्वोदास्ततस्त्वा पारयितास्मीति कथन्ते भृतिरिति ॥ २ ॥
स होवाच । यावद्वै क्षुल्लका भवामो बढी वै नस्तावन्नाष्ट्रा भवन्त्युत मत्स्य एव मत्स्यं गिलति कुंभ्यामाग्रे बिभरासि । स यदा तामतिवर्गों अथ कर्षू खात्वा तस्या मा बिभरासि स यदा तामतिवर्डे अथ मा समुद्रमभ्यवहरासि तर्हि वा अतिनाष्ट्रो भवितास्मीति ॥ ३ ॥ स शश्वत् झष आस । स हि ज्येष्ठं वर्द्धते अथ तिथीं समां तदौघ आगन्ता तन्मा नावमुपकल्प्योपासासै स औघ उच्छ्रिते नावमापद्यासै ततस्त्वां पारयितास्मीति ॥ ४ ॥ तमेवं भृत्वा समुद्रमभ्यवजहार ॥ स यत्तिथीं तत्समां परिदिदेश ॥ तत्तिर्थी समां नावमुपकल्प्योपासांचक्रे ॥ स औघ उच्छ्रिते नावमापेदे तं स मत्स्य उपन्या पुप्लुवे तस्य शृंगे नाव: पाशं प्रतिमुमोच ते नैतमुत्तरं गिरिमतिदुद्राव ॥ ५ ॥
For Private And Personal