________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
द्वितीयस्तम्भः। करणजातमिहास्तु ममाचलन्नुतिलवाप्तिफलाशयहेतुतः ॥ प्रशममेहि ममात्मजवत्सले! नमोऽस्तु ते देवि! जगत्त्रयाश्रये १९
॥ सूत उवाच ॥ प्रसन्ना तु ततो देवी वीरकस्यति संस्तुता ॥ प्रविवेश शुभं भर्तुर्भवनं भूधरात्मजा ॥२०॥ द्वारस्थो वीरको देवान् हरदर्शनकाङ्किणः ॥ व्यसर्जयत् स्वकान्येव गृहाण्यादरपूर्वकः ॥२१॥ नास्त्यत्रावसरो देवा देव्या सह वृषाकपिः॥ निर्भूतः क्रीडतीत्युक्ता ययुस्ते च यथागतम् ॥ २२॥ गते वर्षसहस्रे तु देवास्त्वरितमानसः॥ ज्वलनं चोदयामासुर्ज्ञातुं शंकरचेष्टितम् ॥२३॥ प्रविश्य जालरन्ध्रेण शुकरूपी हुताशनः॥ ददृशे शयने शर्व रतं गिरिजया सह ॥२४॥ ददृशे तं च देवेशो हुताशं शुकरूपिणम् ॥ तमुवाच महादेवः किंचित्कोपसमन्वितः ॥२५॥ यस्मात्त त्वत्कतो विघ्नस्तस्मात्त्वय्युपपद्यते ।। इत्युक्तः प्राञ्जलिर्वतिरपिबहीर्यमाहितम् ॥ २६ ॥ तेनापूर्यत तान् देवांस्तत्तत्कायविभेदतः ॥ विपाट्य जठरं तेषां वीर्य माहेश्वरं ततः ॥२७॥ निष्क्रान्तं तप्तहेमाभं वितते शंकराश्रमे ॥ तस्मिन् सरो महज्जातं विमलं बहुयोजम् ॥ २८॥ प्रोत्फुल्लहेमकमलं नानाविहगनादितम् ॥ तछत्वा तु ततो देवी हेमद्रुममहाजलम् ॥ २९॥
For Private And Personal