________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तत्वनिर्णयप्रासादसापि दृष्ट्वा गिरिसुतां स्नेहविक्लवमानसा ॥ क पुत्रि! गच्छसीत्युच्चैरालिङ्गयोवाच देवता ॥२॥ सा चास्य सर्वमाचख्यौ शंकरात्कोपकारणम् ॥ पुनश्चोवाच गिरिजा देवतां मातृसम्मताम् ॥३॥
॥ उमोवाच ॥ नित्यं शैलाधिराजस्य देवता त्वमनिन्दिते!॥ सर्वतः सन्निधानं ते मम चातीव वत्सला ॥४॥ अतस्तु ते प्रवक्ष्यामि यद्विधेयं तदा धिया ।। अन्यस्त्रीसंप्रवेशस्तु त्वया रक्ष्यः प्रयत्नतः ॥५॥ रहस्यत्र प्रयत्नेन चेतसा सततं गिरौ ॥ पिनाकिनः प्रविष्टायां वक्तव्यं मे त्वयानघे! ॥६॥ ततोहं संविधास्यामि यत्कृत्यं तदनन्तरम् ॥ इत्युक्ता सा तथेत्युक्त्वा जगाम स्वगिरि शुभम् ॥ ७॥ उमापि पितुरुद्यानं जगामाद्रिसुता द्रुतम् ॥ अन्तरिक्षं समाविश्य मेघमालामिव प्रमा॥ ८॥ ततो विभूषणान्यस्य वृक्षवल्कलधारिणी ॥ ग्रीष्मे पञ्चाग्निसंतप्ता वर्षासु च जलोषिता ॥ ९॥ वन्याहारा निराहारा शुष्का स्थण्डिलशायिनी ॥ एवं साधयती तत्र तपसा संव्यवस्थिता ॥ १० ॥ ज्ञात्वा तु तां गिरिसुतां दैत्यस्तत्रान्तरे वशी ॥ अन्धकस्य सुतो दृप्तः पितुर्वधमनुस्मरन् ॥ ११॥ देवान् सर्वान् विजित्याजौ वृकत्राता रणोत्कटः ॥ आडिर्नामान्तरप्रेक्षी सततं चन्द्रमौलिनः॥ १२॥
For Private And Personal