________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तत्वनिर्णयप्रासादतस्या व्रजन्त्याः कोपेन पुनराह पुरान्तकः॥ सत्यं सर्वैरवयवैः सुतासि सदृशी पितुः ॥ १७ ॥ हिमाचलस्य शृङ्गैस्तैर्मेघजालाकुलैर्नभः ॥ तथा दुरवगाह्येश्यो हृदयेभ्यस्तवाशयः ॥ १८॥ काठिन्यांकस्त्वमस्मभ्यं वनेभ्यो बहुधा गता॥ कुटिलत्वं च वर्मभ्यो दुःसेव्यत्वं हिमादपि ॥ १९॥ संक्रान्ति सर्वदेवेति तन्वङि! हिमशैलराट् ॥ इत्युक्ता सा पुनः प्राह गिरिशं शैलजा तदा ॥२०॥ कोपकम्पितमूर्दा च प्रस्फुरद्दशनच्छदा ॥
॥ उमोवाच ॥ मा सर्वान् दोषदानेन निन्दान्यान् गुणिनो जनान्॥२१॥ तवापि दुष्टसंपर्कात् संक्रान्तं सर्वमेव हि ॥ व्यालेभ्योऽधिकजिह्वात्वं भस्मना स्नेहबन्धनम् ॥२२॥ हृत्कालुष्यं शशाङ्कात्तु दुर्बोधित्वं टषादपि ॥ तथा बहु किमुक्तेन अलं वाचा श्रमेण ते ॥ २३ ॥ श्मशानवासान्निीत्वं नग्नत्वान्न तव त्रपा ॥ निघृणत्वं कपालित्वाद्दया ते विगता चिरम् ॥ २४ ॥ इत्युक्त्वा मन्दिरात्तस्मान्निर्जगाम हिमाद्रिजा॥ तस्यां व्रजन्त्यां देवेशगणैः किलकिलो ध्वनिः ॥२५॥ क मातर्गच्छसि त्यक्त्वा रुदन्तो धाविताः पुनः ॥ विष्टश्य चरणौ देव्या वीरको बाष्पगद्गदम् ॥ २६ ॥ प्रोवाच मातः! किं त्वेतत् क यासि कुपितान्तरा ॥ अहं त्वामनुयास्यामि व्रजन्ती स्नेहवर्जिताम ॥ २७॥
For Private And Personal