________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
द्वितीयस्तम्भः ।
नैवास्मि कुटिला शर्व ! विषमा नैव धूर्जटे ! ॥ सविषस्त्वं गतः ख्यातिं व्यक्तं दोषाकराश्रयात् ॥ ६ ॥ नाहं पूष्णोपि दशना नेत्रे चास्मि भगस्य हि ॥ आदित्यश्च विजानाति भगवान् द्वादशात्मकः ॥ ७ ॥ मूर्ध्नि शूलं जनयसि स्वैर्दोषैर्मामधिक्षिपन् ॥ यस्त्वं मामाह कृष्णेति महाकालेति विश्रुतः ॥ ८ ॥ यास्याम्यहं परित्यक्ता चात्मानं तपसा गिरिम् ॥ जीवन्त्या नास्ति मे कृत्यं धूर्तेन परिभूतया ॥ ९ ॥ निशम्य तस्या वचनं कोपतीक्ष्णाक्षरं भवः ॥ उवाचाधिकसंभ्रान्तः प्रणयेनेन्दुमौलिना ॥ १० ॥ ॥ शर्व उवाच ॥
अगात्मजासि गिरिजे! नाहं निन्दापरस्तव || त्वद्भक्तिबुद्ध्या कृतवांस्तवाहं नामसंश्रयम् ॥ ११ ॥ विकल्पः स्वस्थचित्तेपि गिरिजे ! नैव कल्पना ॥ यद्येवं कुपिता भीरु ! त्वं तवाहं न वै पुनः ॥ १२ ॥ नर्मवादी भविष्यामि जहि कोपं शुचिस्मिते ॥ शिरसा प्रणतश्चाहं रचितस्ते मयाऽञ्जलिः ॥ १३ ॥ स्नेहेनाप्यवमानेन निन्दितेनैति विक्रियाम् ॥ तस्मान्न जातु रुष्टस्य नर्मस्पृष्टो जनः किल ॥ १४ ॥ अनेकैः स्वादुभिर्देवी देवेन प्रतिबोधिता ॥ कोपं तीव्रं न तत्याज सती मर्मणि घट्टिता ॥ १५ ॥ अवष्टब्धमथास्फाल्य वासः शंकरपाणिना । विपर्यस्तालका वेगाद्यातुमैच्छत शैलजा ॥ १६ ॥
For Private And Personal