________________
Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir
[ ] लकारार्थविचारमुपसंहर्तुमवष्ठिस्य लुङोऽथ निरूपयति व्याप्यक्रिययेति । क्रिया-धात्वर्थः। लङोऽर्थ इति । तथा च काष्ठञ्चेदप्राप्स्यदोदनमप्यपक्ष्यच्चौत्र इत्यत्रौदनकर्मकपाकक्रियाया व्याप्यत्वात् काष्ठकर्मकप्राप्तिक्रियायाश्च व्यापकत्वापत्तः फलीभूतोऽतीतकालावच्छेदेनौदनपाकाभाव प्रयोजककाष्ठप्राप्त्यभाववांश्चैत्र इत्यन्वयवोधः । वस्तुतस्त्वतीतादिकालावच्छेदेन क्रियातिपात एव लुडोऽर्थः। अतएव तन्त्रान्तरे लुङः क्रियातिपत्तिशब्दाभिलाप्यमपि सङ्गच्छते। क्रियातिपातश्च क्रियाबिरहप्रयोजकक्रियान्तरविरहरूपः क्रियाविरहप्रयुक्तक्रियान्तरविरहरूपो वा न तु सामान्यतः क्रियाप्रतियोगिकाभावरूपोऽतीतकालावच्छेदेन काष्ठप्राप्त्यभाववानोदनपाकाभाववांश्चेति समूहालम्वनं विनोक्तस्थलेऽन्वयबोधस्योपपादयितुमशक्यत्वेन गौरवप्रसङ्गात्। एवञ्चोक्तस्थलेऽतीतकालावच्छेदेन काष्ठप्राप्त्यभावप्रयुक्तौदनपाकाभाववांश्चैत्र इत्यव्यन्वयबोध इति बोध्यम् । लुडो नियमतो नातीतत्वादिबोधकत्वमति प्रसङ्गादत आह तात्पर्य्यवशादिति। काष्ठञ्चेदप्राप्यदित्यादि प्रयोगमभिप्रेत्याह भूतत्वमिति । सुवृष्टिश्चेदभविष्यत् तदा सुभिक्षमप्यभविष्यदित्यादिप्रयोगाभिप्रायेणाह भविष्यत्त्वमिति। तत्र चापत्तेः फलीभूतोऽन्वयबोधस्तु भाविकालावच्छिन्नसुभिक्षभवनाभावप्रयोजकः सुवृष्टिभवनाभाव इत्याद्याकारकः। केचित्तु लङः प्रयोगेऽभावभानमनुपगम्योक्तस्थले काष्ठप्राप्तिनिष्ठापादकतानिरूपितापाद्यतावदुत्पत्त्याश्रयोदनपाक इत्यन्वबोधः, एवभन्यत्रापोति वदन्ति। तच्चिन्त्यम् ॥ ६१॥
॥ तर्कामृतम् ॥ सनः कर्तुरिच्छा अर्थः। सन्नुत्तराख्यातस्याश्रयत्वे लक्षणा, सविषयकार्थकप्रकृतिकाख्यातस्याश्रयत्वे लक्षणाया "घटं जानाति” इत्यादौ क्ल प्तत्वात् ॥ ६२ ॥
॥विवृतिः॥ अथ धात्वंशप्रत्ययानामन्निरूपयितुमभ्यहितत्वादादौ सनोऽर्थं निरूपयति सन इति । इच्छति नैककत कात्त मन्तधातोविहितस्य सन इत्यर्थः। 'गुप्तिक्किद्भ्यः सन्' इत्यादिना विहितस्य स्वार्थिकसन इच्छार्थकत्वविरहेऽपि न क्षतिः। कर्तुरिच्छेति । अत्र क पदं धात्वर्थेनेच्छाया एककर्त्तकत्वज्ञापनार्थं नतु कर्त्तत्वस्य सनर्थघटकत्वार्थं वैयर्यात् । तथा चेच्छ व सनोऽर्थः, तस्याञ्च विषयित्वसमानकर्तकत्वोभयसम्बन्धेन धात्वर्थस्यान्वयः। एवञ्च “पिपक्षति चैत्रः" इत्यादौ स्वसमानकर्त्त कपाकविषयकेच्छाश्रयश्चैत्र इत्याद्यन्वयबोधः। नन्वाख्यातार्थस्य कृतेरभानात् सनर्थेच्छाया स्तस्यामन्वयासम्भवेन कृते र्भानासम्भवाञ्चोक्तान्वयबोधोऽनुपपन्न इत्यत
For Private And Personal Use Only For Private And Personal Use Only