________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न्या बो-ध्यः॥रूपादिचतुष्टयंपृथिव्यांपाकजमिति एतत्तत्त्वनिर्णयश्वेस्थापाकोनामविजातीयनेजःसंयो ४गः॥सचनानाजातीयः॥रूपजनकोविजातीयतेजःसंयोगः॥ तदपेक्षयारसजनकोविजातीयः॥ एवंगंधजनकोपिएवंस्पर्शजनकोपि तथा ॥स्वंप्रकारेण भिन्न भिन्नजातीयाःपाका कार्यबलस यिनकल्पनीयाः। तथाहि // तृणपुंजनिक्षिप्तेआम्रादौउष्णत्वलसणविजातीयतेजःसंयोगात पूर्वहरितरूपनाशेरुपांतरस्यपीतादेरुत्पत्तिः॥ पूर्वरसस्याम्लस्यैवानुभवात् कनित्पूर्वहरितरूप पसत्वेपिरसपरारत्तिदृश्यते // विजातीयतेज-संयोगरूपपाकवशात्यूर्वत नाम्लरसनाशेमधुर रसस्यानुभवात् तस्माद्रूपजनकापेक्षयारसजनकोविलक्षणए वांगीकार्यः॥ एवंगधजनकोवि लसणएव ॥रूपरेसयोरपेराहत्तावपिपूर्वगंधनाशविजातीयपाकवशात्करभिगंधोपलब्धः। वस्पर्शजनकोपिपाकवशात्कठिनस्पर्शना शेमृदुस्पानुभवानस्माद्रूपादिजनकाविजातीया|| रामएवपाकाः ॥अतएवपार्थिव परमाणू नांए कजातीयत्वेपिपाकमहिम्नाविजातीयद्रव्यांतरान 4 For Private and Personal Use Only