________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भवः यथागोभुक्ततणादी नामापरमावतभेगेतणारंभकपरमाणुषुविजातीयनेजःसंयोगात्म, विरूपादिचतुष्टयनाशेतदनतरंदुग्धेयाशरूपादिकंवन्तेताहशरूपरसगंधस्पर्शजनका तेज संयोगाजायते // तदुत्तरंतादृशींपादयउसद्यते। तादृशमादिविशिष्टपरमाणुभिर्दुग्धपण कमारभ्यते॥ ततःत्र्यणुकादिक्रमेणमहादुग्धारंभकै परमाणुभिरेवध्यारभ्यते। सवध्यारंभ किरेवपरमाणुभिर्नवनीतादिकमितिदिद // 4 // विभागलमयति।संयोगेति ॥संयोगनाशकत्व विशिष्टगुणत्वंविभागस्यलक्षणविशेषणमात्रोपादाने क्रियायामपिसंयोगनाशकत्वसत्वातत्रा तिव्याप्तिवारणायगुणत्वविशेष्योपादानं ।गुरुत्वलक्षयति आयेति // द्वितीयादिपतनक्रिया यांवेगस्यासमवायिकारणलानवातिव्याप्तिवारणायाद्येतिउत्तरवस्पंदनेआद्यविशेषणम पिपूर्ववदेवयोजनीयं ॥स्नेहलक्षयति ॥चूर्णादीति ।।चूर्णादिपिडीभावहेतुलेसतिगुणत्वस्ने हस्पलक्षणंपिंडीभावोनामचूर्णादेरिणाकर्षणहेतुभूतोपिलक्षणसंयोगः ताशसंयोगे For Private and Personal Use Only