SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पश्चमः मिश्रकव्यवहारः. प्राप्तानन्तचतुष्टयान् भगवतस्तीर्थस्य कर्तृन् जिनान् सिद्धान् शुद्धगुणांस्त्रिलोकमहितानाचार्यवर्यानपि । सिद्धान्तार्णवपारगान् भवभृतां नेतृनुपाध्यायकान् साधून सर्वगुणाकरान् हितकरान् वन्दामहे श्रेयसे ॥ १॥ इतः परं मिश्रगणितं नाम पञ्चमव्यवहारमुदाहरिष्यामः । तद्यथासक्रमणसंज्ञाया विषमसङ्क्रमणसंज्ञायाश्च सूत्रम् युतिवियुतिदलनकरणं सङ्क्रमणं छेदलब्धयो राश्योः । सक्रमणं विषममिदं प्राहुगणितार्णवान्तगताः ॥ २ ॥ अत्रोद्देशकः । द्वादशसङ्ख्याराशेाभ्यां सङ्क्रमणमत्र किं भवति । तस्माद्राशेर्भक्तं विषमं वा किं तु सङ्क्रमणम् ॥ ३ ॥ -- पश्चराशिकविधिः ॥ पश्चराशिकवरूपवृद्ध्यानयनसूत्रम्इच्छाराशिः खस्य हि कालेन गुणः प्रमाणफलगुणितः । कालप्रमाणभक्तो भवति तदिच्छाफलं गणिते ॥ ४ ॥ अत्रोद्देशकः। त्रिकपश्चकषटूशते पञ्चाशत्षष्टिसप्ततिपुराणाः । लामार्थतः प्रयुक्ताः का वृद्धिर्मासषटूस्य ॥ ५॥ For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy