SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 64. www.kobatirth.org गणितसारसङ्ग्रहः नवराशिक उद्देशकः । पञ्चाष्टत्रिव्यास दैर्योदयाम्भो धत्ते वापी शालिनी वाहषट्कम् । Acharya Shri Kailassagarsuri Gyanmandir सप्तव्यासा हस्ततः षष्टिदैर्व्याः पात्सधोः किं नवाचक्ष्व विद्वन् ॥ ४३ ॥ इति सारसङ्घहे गणितशास्त्रे महावीराचार्यस्य कृतौ त्रैराशिको नाम चतुर्थव्यवहारः. 1 The following stanza is found in K and B in addition to stanza No. 48. इष्टाशीतिव्या सदैयन्नताम्भो धत्ते वापी शालिनी सार्धवाहौ । हस्तादष्टायामकाः षोडशांच्छ्राः षट्कव्यासाः किं चतस्रा वद त्वम् ॥ For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy