________________
Shri Mahavir Jain Aradhana Kendra
64.
www.kobatirth.org
गणितसारसङ्ग्रहः
नवराशिक उद्देशकः ।
पञ्चाष्टत्रिव्यास दैर्योदयाम्भो
धत्ते वापी शालिनी वाहषट्कम् ।
Acharya Shri Kailassagarsuri Gyanmandir
सप्तव्यासा हस्ततः षष्टिदैर्व्याः पात्सधोः किं नवाचक्ष्व विद्वन् ॥ ४३ ॥
इति सारसङ्घहे गणितशास्त्रे महावीराचार्यस्य कृतौ त्रैराशिको नाम चतुर्थव्यवहारः.
1 The following stanza is found in K and B in addition to stanza No. 48.
इष्टाशीतिव्या सदैयन्नताम्भो धत्ते वापी शालिनी सार्धवाहौ । हस्तादष्टायामकाः षोडशांच्छ्राः षट्कव्यासाः किं चतस्रा वद त्वम् ॥
For Private and Personal Use Only