SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्रैराशिकव्यवहारः गोधूमानां मानीव नयता योजनत्रयं लब्धाः। षष्टिः पणाः सघाहं कुम्भं दशयोजनानि कति ॥ ३६ ॥ भाण्डप्रतिभाण्डस्योद्देशकः । कस्तूरीकर्षत्रयमुपलभते दशभिरष्टभिः कनकैः । कर्षद्वयकर्पूरं मृगनाभित्रिशतकर्षकैः कति ना ॥ ३७॥ पनसानि षष्टिमष्टभिरुपलभतेऽशीतिमातुलुङ्गानि । दशभिर्माषैर्नवशतपनसैः कति मातुलुङ्गानि ॥ ३८ ॥ जीवक्रयविक्रययोरुद्देशकः । षोडशवर्षास्तुरगा विंशतिरर्हन्ति नियुतकनकानि । दशवर्षसप्तिसप्ततिरिह कति गणकाग्रणीः कथय ॥ ३९ ॥ स्वर्णत्रिशती मूल्यं दशवर्षाणां नवाङ्गनानां स्यात् । षट्त्रिंशन्नारीणां षोडशसंवत्सराणां किम् ॥ ४० ॥ षट्कशतयुक्तनवतेर्दशमासैर्वृद्धिरत्र का तस्याः । कः कालः किं वित्तं विदिताभ्यां भण गणकमुखमुकुर ।। ४१॥ सप्तराशिक उद्देशकः। त्रिचतुर्व्यासायामौ श्रीखण्डावहतोऽष्टहेमानि । षण्णवविस्तृतिदैर्ध्या हस्तेन चतुर्दशात्र कति ।। ४२ ॥ इति सप्तराशिकः ॥ Baddhना at the end K, M and B read हेमकर्षाः for ना. For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy