________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
59
त्रैराशिकव्यवहारः सास्त्रिभिः पुराणैः कुङ्कुमपलमष्टभागसंयुक्तम् । संप्राप्यं यत्र स्यात् पुराणशतकेन किं तत्र ॥ ९ ॥ सार्धाकसप्तपलैश्चतुर्दशाोनिताः पणा 'लब्धाः । द्वात्रिंशदाकपलैस्सपञ्चमैः किं सरवे ब्रूहि ॥ १० ॥ कार्षापणैश्चतुर्भिः पञ्चांशयुतैः पलानि रजतस्य । षोडश सार्धानि नरो लभते किं कर्षनियुतेन ॥ ११ ॥ कर्पूरस्याष्टपलैव्यंशोनै त्र पञ्च दीनारान् । भागांशकलायुक्तान् लभते किं पलसहस्रेण ॥ १२ ॥ सार्धेस्त्रिभिः पणैरिह घृतस्य पलपञ्चकं सपञ्चांशम् । क्रीणाति यो नरोऽयं किं साष्टमकर्षशतकेन ॥ १३ ।। सार्धेः पञ्चपुराणैः षोडश सदलानि वस्त्रयुगलानि । लब्धानि सैकषष्टया कर्षाणां किं सरवे कथय ॥ १४ ॥ वापी समचतुरश्रा सलिलवियुक्ताष्टहस्तघनमाना। शैलस्तस्यास्तीरे समुत्थिताश्शखरतस्तस्य ।। १५ ।। वृत्ताङ्गुलविषम्भा जलधारा स्फटिकनिर्मला पतिता । वाप्यन्तरजलपूर्णा नगोच्छृितिः का च जलसङ्ख्या ॥ १६ ॥ 'मुद्द्रोणयुगं नवाज्यकुडवान् षट् तण्डुलद्रोणकानष्टौ वस्त्रयुगानि वत्ससहिता गाषट् सुवर्णत्रयम् ।
1M and B read लभ्याः ,
___ • B reads समुत्थिता शि. • Band K read the following for this stanza :
दुग्धद्रोणयुगं नवाज्यकुडबान् षट् शर्कराद्रोणकानष्टों चोचफलानि सान्द्रदधिखार्यष्षट् पुराणत्रयम् । श्रीखण्डं ददता नृपेण सवनार्थ षड्जिनागारके षट्त्रिंशचिशतेषु मिन्न वद मे तद्दत्तदुग्धादिकम् ॥
7-A
For Private and Personal Use Only