SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकीर्णकव्यवहारः अत्रोद्देशकः । सिकतायामष्टांशस्सन्दृष्टोऽष्टादशांशसङ्गणितः । स्तम्भस्या 'दृष्टं स्तम्भायामः कियान् कथय ॥ ७० ॥ द्विभक्तनवमांशकमहतसप्तविंशांशकः प्रमोदमवतिष्ठते करिकुलस्य पृथ्वीतले । विनीलजलदारूतिर्विहरति त्रिभागी नगे वद त्वमधुना सरवे करिकुलप्रमाणं मम ।। ७१ ॥ साधूत्कृतोर्नवसति षोडशांशकस्त्रिभाजितः खकगुणितो वनान्तरे । पादो गिरौ मम कथयाशु तन्मिांत प्रोत्तीर्णवान् जलधिसमं प्रकीर्णकम् ।। ०२ ॥ इति भिन्नदृश्यजातिः ॥ इति सारसबहे गणितशास्त्रे महावीराचार्यस्य कृती प्रकीर्णको नाम तृतीयव्यवहारः समाप्तः ॥ B, M and K read गगने. For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy