________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकीर्णकव्यवहारः
अत्रोद्देशकः । सिकतायामष्टांशस्सन्दृष्टोऽष्टादशांशसङ्गणितः । स्तम्भस्या 'दृष्टं स्तम्भायामः कियान् कथय ॥ ७० ॥
द्विभक्तनवमांशकमहतसप्तविंशांशकः प्रमोदमवतिष्ठते करिकुलस्य पृथ्वीतले । विनीलजलदारूतिर्विहरति त्रिभागी नगे वद त्वमधुना सरवे करिकुलप्रमाणं मम ।। ७१ ॥ साधूत्कृतोर्नवसति षोडशांशकस्त्रिभाजितः खकगुणितो वनान्तरे । पादो गिरौ मम कथयाशु तन्मिांत प्रोत्तीर्णवान् जलधिसमं प्रकीर्णकम् ।। ०२ ॥
इति भिन्नदृश्यजातिः ॥ इति सारसबहे गणितशास्त्रे महावीराचार्यस्य कृती प्रकीर्णको नाम तृतीयव्यवहारः समाप्तः ॥
B, M and K read गगने.
For Private and Personal Use Only