SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 56 गणितसारसङ्ग्रहः. पञ्चाप्यन्ये मत्तमयूरास्सहकारे रंरम्यन्ते मित्र वदैषां परिमाणम् ॥ ६४ ॥ इत्यूनाधिकांशवर्गजातिः ।। अथ मूलमिश्रजातौ सूत्रम्मिश्रकृतिरूनयुक्ता व्यधिका च द्विगुणमिश्रसम्भक्ता । वर्गीकृता फलं स्यात्करणमिदं मूलाम श्रविधौ ॥ ६५ ॥ हीनालाप उद्देशकः । मूलं कपोतबन्दस्य द्वादशोनस्य चापि यत् । तयोर्योग' कपोताष्षड् दृष्टास्तन्निकरः कियान् ॥ ६६ ॥ पारावतीयसङ्घ चतुर्घनोनेऽपि तत्र यन्मूलम् । तद्द्ययोगः षोडश तद्वन्दे कति विहङ्गाः स्युः ।। ६७ ॥ ___ अधिकालाप उद्देशकः । राजहंसनिकरस्य यत्पदं. साष्टषष्टिसहितस्य चैतयोः । संयुतिर्दिकविहीनषट्कृतिस्तद्गणे कति मरालका वद ॥ ६८ ॥ इति मूलमिश्रजातिः ॥ अथ भिन्नदृश्यजातौ सूत्रम्-- दृश्यांशोने रूपे भागाभ्यासेन भाजिते तत्र । यल्लब्धं तत्सारं प्रजायते भिन्नदृश्यविधौ ॥ ६९ ॥ - | B reads योग: For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy