SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 55 प्रकीर्णकव्यवहारः. शिरिवनां षोडशभागः स्वगुणश्रूते तमालपण्डे ऽस्थात् । शेषनवांशः स्वहतश्चतुरग्रदशापि कति ते स्युः ॥ ५९ ॥ जले त्रिंशदंशाहतो द्वादशांशः स्थितश्शेषविंशो हतः षोडशेन । त्रिनिघ्नेन पते करा विंशतिः रखे सरवे सम्भदैर्घ्यस्य मानं वद त्वम् ॥ ६ ॥ इति भागसंवर्गजातिः ॥ अथोनाधिकांशवर्गजानौ सूत्रम्----- स्वांशकभक्तहरार्धं न्यूनयुगधिकोनितं च तद्वर्गात् । व्यूनाधिकवर्गाग्रान्मूलं स्वर्णं फलं पदें शहृतम् ॥ ६१ ॥ 'हीनालाप उदाहरणम् । महिषीणामष्टांशो व्यको वर्गीकृतो वने रमते । । पञ्चदशाद्रौ दृष्टास्तृणं चरन्त्यः कियन्त्यस्ताः ॥ ६२ ।। अनेकपानां दशमो द्विवर्जितः स्वसङ्गणः क्रीडति सल्लकीवने । चरन्ति षडुर्गमिता गजा गिरी कियन्त एतेऽत्र भवन्ति दन्तिनः ।। ६३ ।। ____ “अधिकालाप उदाहरणम् । जम्बूरक्षे पञ्चदशांशो द्विकयुक्तः खेनाभ्यस्तः केकिकलस्य द्विकृतिमाः । IM omits हीन. M omits this as well as the following stanza. For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy