________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
54
गणितसारसङ्ग्रहः.
अत्रोद्देशकः । पद्मनालत्रिभागस्य जले मूलाष्टकं स्थितम् । षोडशाङ्गुलमाकाशे जलनालोदयं वद ॥ ५३ ॥ द्वित्रिभागस्य यन्मलं नवघ्नं हस्तिनां पुनः । शेषत्रिपञ्चमांशस्य मूलं पनिस्समाहतम् ॥ ५४ ॥ विगलद्दान'धारार्द्रगण्डमण्डलदन्तिनः । चतुर्विशतिरादृष्टा मयाटव्यां कति द्विपाः ॥ ५५ ॥ क्रोडौघार्धचतुःपदानि विपिनं शार्दूलविक्रीडितं प्रापुश्शेषदशांशमूलयुगलं शैलं चतुस्ताडितम् । शषार्धस्य पदं त्रिवर्गगुणितं वप्रं वराहा वने दृष्टास्सप्तगुणाष्टकप्रमित यस्तेषां प्रमाणं वद ॥ ५६ ॥
इत्यंशमूलजातिः ॥
अथ भागसंवर्गजातौ सूत्रम्
खांशाप्तहरादूनाच्चतुर्गुणाग्रेण तद्वरेण हतात् । मूलं योज्यं त्याज्यं तच्छेदे तद्दलं वित्तम् ॥ ५७ ।।
अत्रोद्देशकः । अष्टमं षोडशांशघ्नं शालिराशेः कृषीवलः । चतुर्विंशतिवाहांश्च लेभे राशिः कियान् वद ।। ५८ ॥
1 B reads वारा.
2 After this stanza all the MSS. havo the following stanza; but it is simply a paraphrase of stanza No. 57:
अन्यच्च
चतुर्हतदृष्टेनोनाद्भागाहत्यंशहृतहारात् । तच्छेदेन हतान्मलं योज्यं त्याज्यं तच्छेदे तदर्ध वित्तम् ॥
For Private and Personal Use Only