SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकीर्णकव्यवहारः. 51 अत्रोद्देशकः । दृष्टोऽटव्यामुष्ट्रयूथस्य पादो मूले च द्वे शैलसानौ निविष्टे । उष्ट्रास्त्रिघ्नाः पञ्च नद्यास्तु तीरे किं तस्य स्यादुष्ट्रकस्य प्रमाणम् ॥ ३४ ॥ श्रुत्वा वर्षाभ्रमालापठहपटुरवं शैलशृङ्गोरुरङ्गे नाट्यं चक्रे प्रमोदप्रमदितशिखिनां षोडशांशोऽष्टमश्च । व्यंशः शेषस्य षष्ठो वरवकुलवने पञ्च मूलानि तस्थुः पुन्नागे पञ्च दृष्टा भण गणक गणं बर्हिणां सङ्गणय्य ।। ३५ ॥ चरति कमलपण्डे सारसानां चतों नवमचरणभागी सप्त मूलानि चाद्री । विकचवकुलमध्ये सप्तनिन्नाष्टमानाः कति कथय सरवे त्वं पक्षिणो दक्ष साक्षात् ॥ ३६ ॥ न भागः कपिबृन्दस्य त्रीणि मूलानि पर्वते । चत्वारिंशद्वने दृष्टा वानरास्तद्गणः कियान् ॥ ३७॥ कलकण्ठानाम) सहकारतरोः प्रफुल्लशाखायाम् । तिलकेऽष्टादश तस्थुनी मूलं कथय पिकनिकरम् ॥ ३८ ॥ हंसकुलस्य दलं वकुलेऽस्थात् पञ्च पदानि तमालकुजाग्रे । FB reads किं स्यात्तेषां कुञ्जराणां प्रमाणम् । 1 Breads हस्ति. * Brrad नागा:. For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy